请输入您要查询的单词:

 

单词 अर्चा
释义

अर्चा

Sanskrit

Etymology

From अर्च् (arc).

Pronunciation

  • (Vedic) IPA(key): /ɐɽ.t͡ɕɑ́ː/
  • (Classical) IPA(key): /ˈɐɽ.t͡ɕɑː/

Noun

अर्चा (arcā́) f

  1. worship, adoration
  2. an image or idol (destined to be worshipped)
  3. the body

Declension

Feminine ā-stem declension of अर्चा (arcā́)
SingularDualPlural
Nominativeअर्चा
arcā́
अर्चे
arcé
अर्चाः
arcā́ḥ
Vocativeअर्चे
árce
अर्चे
árce
अर्चाः
árcāḥ
Accusativeअर्चाम्
arcā́m
अर्चे
arcé
अर्चाः
arcā́ḥ
Instrumentalअर्चया / अर्चा¹
arcáyā / arcā́¹
अर्चाभ्याम्
arcā́bhyām
अर्चाभिः
arcā́bhiḥ
Dativeअर्चायै
arcā́yai
अर्चाभ्याम्
arcā́bhyām
अर्चाभ्यः
arcā́bhyaḥ
Ablativeअर्चायाः
arcā́yāḥ
अर्चाभ्याम्
arcā́bhyām
अर्चाभ्यः
arcā́bhyaḥ
Genitiveअर्चायाः
arcā́yāḥ
अर्चयोः
arcáyoḥ
अर्चानाम्
arcā́nām
Locativeअर्चायाम्
arcā́yām
अर्चयोः
arcáyoḥ
अर्चासु
arcā́su
Notes
  • ¹Vedic

Descendants

  • Balinese: ᬅᬃᬘᬵ
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/13 18:03:53