请输入您要查询的单词:

 

单词 अर्चन
释义

अर्चन

Sanskrit

Alternative forms

Pronunciation

  • (Vedic) IPA(key): /ɐɾ.t͡ɕɐ́.nɐ/
  • (Classical) IPA(key): /ˈɐɾ.t͡ɕɐ.n̪ɐ/

Etymology

From अर्च् (arc, to praise, shine), from Proto-Indo-European *h₁erkʷ- (to praise). See ऋच् (ṛc) for more.

Adjective

अर्चन (arcana)

  1. honoring, praising
Declension
Masculine a-stem declension of अर्चन (arcana)
SingularDualPlural
Nominativeअर्चनः
arcanaḥ
अर्चनौ
arcanau
अर्चनाः / अर्चनासः¹
arcanāḥ / arcanāsaḥ¹
Vocativeअर्चन
arcana
अर्चनौ
arcanau
अर्चनाः / अर्चनासः¹
arcanāḥ / arcanāsaḥ¹
Accusativeअर्चनम्
arcanam
अर्चनौ
arcanau
अर्चनान्
arcanān
Instrumentalअर्चनेन
arcanena
अर्चनाभ्याम्
arcanābhyām
अर्चनैः / अर्चनेभिः¹
arcanaiḥ / arcanebhiḥ¹
Dativeअर्चनाय
arcanāya
अर्चनाभ्याम्
arcanābhyām
अर्चनेभ्यः
arcanebhyaḥ
Ablativeअर्चनात्
arcanāt
अर्चनाभ्याम्
arcanābhyām
अर्चनेभ्यः
arcanebhyaḥ
Genitiveअर्चनस्य
arcanasya
अर्चनयोः
arcanayoḥ
अर्चनानाम्
arcanānām
Locativeअर्चने
arcane
अर्चनयोः
arcanayoḥ
अर्चनेषु
arcaneṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अर्चना (arcanā́)
SingularDualPlural
Nominativeअर्चना
arcanā́
अर्चने
arcané
अर्चनाः
arcanā́ḥ
Vocativeअर्चने
árcane
अर्चने
árcane
अर्चनाः
árcanāḥ
Accusativeअर्चनाम्
arcanā́m
अर्चने
arcané
अर्चनाः
arcanā́ḥ
Instrumentalअर्चनया / अर्चना¹
arcanáyā / arcanā́¹
अर्चनाभ्याम्
arcanā́bhyām
अर्चनाभिः
arcanā́bhiḥ
Dativeअर्चनायै
arcanā́yai
अर्चनाभ्याम्
arcanā́bhyām
अर्चनाभ्यः
arcanā́bhyaḥ
Ablativeअर्चनायाः
arcanā́yāḥ
अर्चनाभ्याम्
arcanā́bhyām
अर्चनाभ्यः
arcanā́bhyaḥ
Genitiveअर्चनायाः
arcanā́yāḥ
अर्चनयोः
arcanáyoḥ
अर्चनानाम्
arcanā́nām
Locativeअर्चनायाम्
arcanā́yām
अर्चनयोः
arcanáyoḥ
अर्चनासु
arcanā́su
Notes
  • ¹Vedic
Neuter a-stem declension of अर्चन (arcana)
SingularDualPlural
Nominativeअर्चनम्
arcanam
अर्चने
arcane
अर्चनानि / अर्चना¹
arcanāni / arcanā¹
Vocativeअर्चन
arcana
अर्चने
arcane
अर्चनानि / अर्चना¹
arcanāni / arcanā¹
Accusativeअर्चनम्
arcanam
अर्चने
arcane
अर्चनानि / अर्चना¹
arcanāni / arcanā¹
Instrumentalअर्चनेन
arcanena
अर्चनाभ्याम्
arcanābhyām
अर्चनैः / अर्चनेभिः¹
arcanaiḥ / arcanebhiḥ¹
Dativeअर्चनाय
arcanāya
अर्चनाभ्याम्
arcanābhyām
अर्चनेभ्यः
arcanebhyaḥ
Ablativeअर्चनात्
arcanāt
अर्चनाभ्याम्
arcanābhyām
अर्चनेभ्यः
arcanebhyaḥ
Genitiveअर्चनस्य
arcanasya
अर्चनयोः
arcanayoḥ
अर्चनानाम्
arcanānām
Locativeअर्चने
arcane
अर्चनयोः
arcanayoḥ
अर्चनेषु
arcaneṣu
Notes
  • ¹Vedic

References

  • Monier Williams (1899), अर्चन”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 90.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/13 18:15:14