请输入您要查询的单词:

 

单词 अर्चति
释义

अर्चति

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *Hárčati, from Proto-Indo-European *h₁érkʷ-eti, from *h₁erkʷ- (to shine, sing).[1] Cognate with Hittite [script needed] (arkuwanzi), Khotanese [script needed] (āljs, to sing).[2]

Pronunciation

  • (Vedic) IPA(key): /ɐ́ɾ.t͡ɕɐ.ti/
  • (Classical) IPA(key): /ˈɐɾ.t͡ɕɐ.t̪i/

Verb

अर्चति (árcati) (root अर्च्, class 1, type P)[3]

  1. to shine
  2. to praise, laud; sing praise

Conjugation

Present: अर्चति (arcati), अर्चते (arcate), अर्च्यते (arcyate)
VoiceActiveMiddlePassive
NumberSingularDualPluralSingularDualPluralSingularDualPlural
Indicative Mood
Thirdअर्चति
arcati
अर्चतः
arcataḥ
अर्चन्ति
arcanti
अर्चते
arcate
अर्चेते
arcete
अर्चन्ते
arcante
अर्च्यते
arcyate
अर्च्येते
arcyete
अर्च्यन्ते
arcyante
Secondअर्चसि
arcasi
अर्चथः
arcathaḥ
अर्चथ
arcatha
अर्चसे
arcase
अर्चेथे
arcethe
अर्चध्वे
arcadhve
अर्च्यसे
arcyase
अर्च्येथे
arcyethe
अर्च्यध्वे
arcyadhve
Firstअर्चामि
arcāmi
अर्चावः
arcāvaḥ
अर्चामः
arcāmaḥ
अर्चे
arce
अर्चावहे
arcāvahe
अर्चामहे
arcāmahe
अर्च्ये
arcye
अर्च्यावहे
arcyāvahe
अर्च्यामहे
arcyāmahe
Imperative Mood
Thirdअर्चतु
arcatu
अर्चताम्
arcatām
अर्चन्तु
arcantu
अर्चताम्
arcatām
अर्चेताम्
arcetām
अर्चन्ताम्
arcantām
अर्च्यताम्
arcyatām
अर्च्येताम्
arcyetām
अर्च्यन्ताम्
arcyantām
Secondअर्च
arca
अर्चतम्
arcatam
अर्चत
arcata
अर्चस्व
arcasva
अर्चेथाम्
arcethām
अर्चध्वम्
arcadhvam
अर्च्यस्व
arcyasva
अर्च्येथाम्
arcyethām
अर्च्यध्वम्
arcyadhvam
Firstअर्चाणि
arcāṇi
अर्चाव
arcāva
अर्चाम
arcāma
अर्चै
arcai
अर्चावहै
arcāvahai
अर्चामहै
arcāmahai
अर्च्यै
arcyai
अर्च्यावहै
arcyāvahai
अर्च्यामहै
arcyāmahai
Optative Mood
Thirdअर्चेत्
arcet
अर्चेताम्
arcetām
अर्चेयुः
arceyuḥ
अर्चेत
arceta
अर्चेयाताम्
arceyātām
अर्चेरन्
arceran
अर्च्येत
arcyeta
अर्च्येयाताम्
arcyeyātām
अर्च्येरन्
arcyeran
Secondअर्चेः
arceḥ
अर्चेतम्
arcetam
अर्चेत
arceta
अर्चेथाः
arcethāḥ
अर्चेयाथाम्
arceyāthām
अर्चेध्वम्
arcedhvam
अर्च्येथाः
arcyethāḥ
अर्च्येयाथाम्
arcyeyāthām
अर्च्येध्वम्
arcyedhvam
Firstअर्चेयम्
arceyam
अर्चेव
arceva
अर्चेमः
arcemaḥ
अर्चेय
arceya
अर्चेवहि
arcevahi
अर्चेमहि
arcemahi
अर्च्येय
arcyeya
अर्च्येवहि
arcyevahi
अर्च्येमहि
arcyemahi
Participles
अर्चत्
arcat
orअर्चन्त्
arcant
अर्चमान
arcamāna
अर्च्यमान
arcyamāna
Imperfect: आर्चत् (ārcat), आर्चत (ārcata), आर्च्यत (ārcyata)
VoiceActiveMiddlePassive
NumberSingularDualPluralSingularDualPluralSingularDualPlural
Indicative Mood
Thirdआर्चत्
ārcat
आर्चताम्
ārcatām
आर्चन्
ārcan
आर्चत
ārcata
आर्चेताम्
ārcetām
आर्चन्त
ārcanta
आर्च्यत
ārcyata
आर्च्येताम्
ārcyetām
आर्च्यन्त
ārcyanta
Secondआर्चः
ārcaḥ
आर्चतम्
ārcatam
आर्चत
ārcata
आर्चथाः
ārcathāḥ
आर्चेथाम्
ārcethām
आर्चध्वम्
ārcadhvam
आर्च्यथाः
ārcyathāḥ
आर्च्येथाम्
ārcyethām
आर्च्यध्वम्
ārcyadhvam
Firstआर्चम्
ārcam
आर्चाव
ārcāva
आर्चाम
ārcāma
आर्चे
ārce
आर्चावहि
ārcāvahi
आर्चामहि
ārcāmahi
आर्च्ये
ārcye
आर्च्यावहि
ārcyāvahi
आर्च्यामहि
ārcyāmahi

References

  1. Rix, Helmut, editor (2001) Lexikon der indogermanischen Verben [Lexicon of Indo-European Verbs] (in German), 2nd edition, Wiesbaden: Dr. Ludwig Reichert Verlag, →ISBN, page 240
  2. Cheung, Johnny (2007), “Harč-”, in Etymological Dictionary of the Iranian Verb (Leiden Indo-European Etymological Dictionary Series; 2), Leiden, Boston: Brill, →ISBN, page 163
  3. Monier Williams (1899), अर्चति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 89.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/13 19:00:26