请输入您要查询的单词:

 

单词 अरुष
释义

अरुष

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *Harušás (white, bright, reddish-white). Cognate with Avestan 𐬀𐬎𐬭𐬎𐬱𐬀 (auruša), Ossetian урс (urs, white), Middle Persian [script needed] (ʾlws /arus/, white).

Pronunciation

  • (Vedic) IPA(key): /ɐ.ɾu.ʂɐ́/
  • (Classical) IPA(key): /ˈɐ.ɾu.ʂɐ/

Adjective

अरुष (aruṣá)

  1. red, reddish, red-hued
    • c. 1700 BCE – 1200 BCE, Ṛgveda 7.97.6:
      तं शग्मासो अरुषासो अश्वा बृहस्पतिं सहवाहो वहन्ति ।
      सहश्चिद्यस्य नीलवत्सधस्थं नभो न रूपम्अरुषं वसानाः ॥
      taṃ śagmāso aruṣāso aśvā bṛhaspatiṃ sahavāho vahanti .
      sahaścidyasya nīlavatsadhasthaṃ nabho na rūpamaruṣaṃ vasānāḥ .
      His red-hued horses draw him together, full of strength, and bring Bṛhaspati hither.
      Robed in red colour like the cloud, they carry the Lord of Might whose friendship gives a dwelling.

Declension

Masculine a-stem declension of अरुष (aruṣá)
SingularDualPlural
Nominativeअरुषः
aruṣáḥ
अरुषौ
aruṣaú
अरुषाः / अरुषासः¹
aruṣā́ḥ / aruṣā́saḥ¹
Vocativeअरुष
áruṣa
अरुषौ
áruṣau
अरुषाः / अरुषासः¹
áruṣāḥ / áruṣāsaḥ¹
Accusativeअरुषम्
aruṣám
अरुषौ
aruṣaú
अरुषान्
aruṣā́n
Instrumentalअरुषेण
aruṣéṇa
अरुषाभ्याम्
aruṣā́bhyām
अरुषैः / अरुषेभिः¹
aruṣaíḥ / aruṣébhiḥ¹
Dativeअरुषाय
aruṣā́ya
अरुषाभ्याम्
aruṣā́bhyām
अरुषेभ्यः
aruṣébhyaḥ
Ablativeअरुषात्
aruṣā́t
अरुषाभ्याम्
aruṣā́bhyām
अरुषेभ्यः
aruṣébhyaḥ
Genitiveअरुषस्य
aruṣásya
अरुषयोः
aruṣáyoḥ
अरुषाणाम्
aruṣā́ṇām
Locativeअरुषे
aruṣé
अरुषयोः
aruṣáyoḥ
अरुषेषु
aruṣéṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of अरुषी (áruṣī)
SingularDualPlural
Nominativeअरुषी
áruṣī
अरुष्यौ / अरुषी¹
áruṣyau / áruṣī¹
अरुष्यः / अरुषीः¹
áruṣyaḥ / áruṣīḥ¹
Vocativeअरुषि
áruṣi
अरुष्यौ / अरुषी¹
áruṣyau / áruṣī¹
अरुष्यः / अरुषीः¹
áruṣyaḥ / áruṣīḥ¹
Accusativeअरुषीम्
áruṣīm
अरुष्यौ / अरुषी¹
áruṣyau / áruṣī¹
अरुषीः
áruṣīḥ
Instrumentalअरुष्या
áruṣyā
अरुषीभ्याम्
áruṣībhyām
अरुषीभिः
áruṣībhiḥ
Dativeअरुष्यै
áruṣyai
अरुषीभ्याम्
áruṣībhyām
अरुषीभ्यः
áruṣībhyaḥ
Ablativeअरुष्याः
áruṣyāḥ
अरुषीभ्याम्
áruṣībhyām
अरुषीभ्यः
áruṣībhyaḥ
Genitiveअरुष्याः
áruṣyāḥ
अरुष्योः
áruṣyoḥ
अरुषीणाम्
áruṣīṇām
Locativeअरुष्याम्
áruṣyām
अरुष्योः
áruṣyoḥ
अरुषीषु
áruṣīṣu
Notes
  • ¹Vedic
Neuter a-stem declension of अरुष (aruṣá)
SingularDualPlural
Nominativeअरुषम्
aruṣám
अरुषे
aruṣé
अरुषाणि / अरुषा¹
aruṣā́ṇi / aruṣā́¹
Vocativeअरुष
áruṣa
अरुषे
áruṣe
अरुषाणि / अरुषा¹
áruṣāṇi / áruṣā¹
Accusativeअरुषम्
aruṣám
अरुषे
aruṣé
अरुषाणि / अरुषा¹
aruṣā́ṇi / aruṣā́¹
Instrumentalअरुषेण
aruṣéṇa
अरुषाभ्याम्
aruṣā́bhyām
अरुषैः / अरुषेभिः¹
aruṣaíḥ / aruṣébhiḥ¹
Dativeअरुषाय
aruṣā́ya
अरुषाभ्याम्
aruṣā́bhyām
अरुषेभ्यः
aruṣébhyaḥ
Ablativeअरुषात्
aruṣā́t
अरुषाभ्याम्
aruṣā́bhyām
अरुषेभ्यः
aruṣébhyaḥ
Genitiveअरुषस्य
aruṣásya
अरुषयोः
aruṣáyoḥ
अरुषाणाम्
aruṣā́ṇām
Locativeअरुषे
aruṣé
अरुषयोः
aruṣáyoḥ
अरुषेषु
aruṣéṣu
Notes
  • ¹Vedic

Noun

अरुष (aruṣá) m

  1. the sun
  2. day
  3. (in the plural) the red horses of Agni

Declension

Masculine a-stem declension of अरुष (aruṣá)
SingularDualPlural
Nominativeअरुषः
aruṣáḥ
अरुषौ
aruṣaú
अरुषाः / अरुषासः¹
aruṣā́ḥ / aruṣā́saḥ¹
Vocativeअरुष
áruṣa
अरुषौ
áruṣau
अरुषाः / अरुषासः¹
áruṣāḥ / áruṣāsaḥ¹
Accusativeअरुषम्
aruṣám
अरुषौ
aruṣaú
अरुषान्
aruṣā́n
Instrumentalअरुषेण
aruṣéṇa
अरुषाभ्याम्
aruṣā́bhyām
अरुषैः / अरुषेभिः¹
aruṣaíḥ / aruṣébhiḥ¹
Dativeअरुषाय
aruṣā́ya
अरुषाभ्याम्
aruṣā́bhyām
अरुषेभ्यः
aruṣébhyaḥ
Ablativeअरुषात्
aruṣā́t
अरुषाभ्याम्
aruṣā́bhyām
अरुषेभ्यः
aruṣébhyaḥ
Genitiveअरुषस्य
aruṣásya
अरुषयोः
aruṣáyoḥ
अरुषाणाम्
aruṣā́ṇām
Locativeअरुषे
aruṣé
अरुषयोः
aruṣáyoḥ
अरुषेषु
aruṣéṣu
Notes
  • ¹Vedic

Further reading

  • Apte, Vaman Shivram (1890) , अरुष”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan.
  • Monier Williams (1899) , अरुष”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 88.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/13 17:23:14