请输入您要查询的单词:

 

单词 अरण
释义

अरण

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *h₂él-eno-s, from the root *h₂el- (other, foreign). Cognate with Latin alius (whence English alien), Ancient Greek ἄλλος (állos), Old English elles (whence English else).

Pronunciation

  • (Vedic) IPA(key): /ɐ́.ɾɐ.ɳɐ/
  • (Classical) IPA(key): /ˈɐ.ɾɐ.ɳɐ/

Adjective

अरण (áraṇa)

  1. strange, foreign
    • c. 1700 BCE – 1200 BCE, Ṛgveda 6.75.19:
      यो नः स्वो अरणो यश्च निष्ट्यो जिघांसति।
      देवास्तं सर्वे धूर्वन्तु ब्रह्म वर्म ममान्तरम्॥
      yó naḥ svó áraṇo yáśca níṣṭyo jíghāṃsati
      devā́stám sárve dhūrvantu bráhma várma mámā́ntaram
      Whoso would kill us, whether he be a strange foe or one of us,
      May all the gods discomfit him. My nearest, closest armour is prayer.
  2. distant

Declension

Masculine a-stem declension of अरण (áraṇa)
SingularDualPlural
Nominativeअरणः
áraṇaḥ
अरणौ
áraṇau
अरणाः / अरणासः¹
áraṇāḥ / áraṇāsaḥ¹
Vocativeअरण
áraṇa
अरणौ
áraṇau
अरणाः / अरणासः¹
áraṇāḥ / áraṇāsaḥ¹
Accusativeअरणम्
áraṇam
अरणौ
áraṇau
अरणान्
áraṇān
Instrumentalअरणेन
áraṇena
अरणाभ्याम्
áraṇābhyām
अरणैः / अरणेभिः¹
áraṇaiḥ / áraṇebhiḥ¹
Dativeअरणाय
áraṇāya
अरणाभ्याम्
áraṇābhyām
अरणेभ्यः
áraṇebhyaḥ
Ablativeअरणात्
áraṇāt
अरणाभ्याम्
áraṇābhyām
अरणेभ्यः
áraṇebhyaḥ
Genitiveअरणस्य
áraṇasya
अरणयोः
áraṇayoḥ
अरणानाम्
áraṇānām
Locativeअरणे
áraṇe
अरणयोः
áraṇayoḥ
अरणेषु
áraṇeṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of अरणी (áraṇī)
SingularDualPlural
Nominativeअरणी
áraṇī
अरण्यौ / अरणी¹
áraṇyau / áraṇī¹
अरण्यः / अरणीः¹
áraṇyaḥ / áraṇīḥ¹
Vocativeअरणि
áraṇi
अरण्यौ / अरणी¹
áraṇyau / áraṇī¹
अरण्यः / अरणीः¹
áraṇyaḥ / áraṇīḥ¹
Accusativeअरणीम्
áraṇīm
अरण्यौ / अरणी¹
áraṇyau / áraṇī¹
अरणीः
áraṇīḥ
Instrumentalअरण्या
áraṇyā
अरणीभ्याम्
áraṇībhyām
अरणीभिः
áraṇībhiḥ
Dativeअरण्यै
áraṇyai
अरणीभ्याम्
áraṇībhyām
अरणीभ्यः
áraṇībhyaḥ
Ablativeअरण्याः
áraṇyāḥ
अरणीभ्याम्
áraṇībhyām
अरणीभ्यः
áraṇībhyaḥ
Genitiveअरण्याः
áraṇyāḥ
अरण्योः
áraṇyoḥ
अरणीनाम्
áraṇīnām
Locativeअरण्याम्
áraṇyām
अरण्योः
áraṇyoḥ
अरणीषु
áraṇīṣu
Notes
  • ¹Vedic
Neuter a-stem declension of अरण (áraṇa)
SingularDualPlural
Nominativeअरणम्
áraṇam
अरणे
áraṇe
अरणानि / अरणा¹
áraṇāni / áraṇā¹
Vocativeअरण
áraṇa
अरणे
áraṇe
अरणानि / अरणा¹
áraṇāni / áraṇā¹
Accusativeअरणम्
áraṇam
अरणे
áraṇe
अरणानि / अरणा¹
áraṇāni / áraṇā¹
Instrumentalअरणेन
áraṇena
अरणाभ्याम्
áraṇābhyām
अरणैः / अरणेभिः¹
áraṇaiḥ / áraṇebhiḥ¹
Dativeअरणाय
áraṇāya
अरणाभ्याम्
áraṇābhyām
अरणेभ्यः
áraṇebhyaḥ
Ablativeअरणात्
áraṇāt
अरणाभ्याम्
áraṇābhyām
अरणेभ्यः
áraṇebhyaḥ
Genitiveअरणस्य
áraṇasya
अरणयोः
áraṇayoḥ
अरणानाम्
áraṇānām
Locativeअरणे
áraṇe
अरणयोः
áraṇayoḥ
अरणेषु
áraṇeṣu
Notes
  • ¹Vedic

Derived terms

  • अरण्य (áraṇya, foreign land)

References

  • Monier Williams (1899) , अरण”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 86.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/8 22:41:03