请输入您要查询的单词:

 

单词 अयोध्य
释义

अयोध्य

Sanskrit

Alternative scripts

Etymology

अ- (a-, un) + योध्य (yodhya, conquerable; fit to be subdued).

Pronunciation

  • (Vedic) IPA(key): /ɐ.jɐwd̪ʱ.jɐ́/
  • (Classical) IPA(key): /ɐˈjoːd̪ʱ.jɐ/

Adjective

अयोध्य (ayodhyá)

  1. not to be warred against; irresistible; unconquerable; impregnable, impenetrable
    • c. 1200 BCE – 1000 BCE, Atharvaveda 10.2.31:
      अष्टाचक्रा नवद्वारा देवानां पूर्अयोध्या
      तस्यां हिरण्ययः कोशः स्वर्गो ज्योतिषावृतः ॥
      aṣṭā́cakrā návadvārā devā́nāṃ pū́rayodhyā́
      tásyāṃ hiraṇyáyaḥ kóśaḥ svargó jyótiṣā́vṛtaḥ
      The fort of the Gods, impregnable, with eight circles and nine portals
      Contains a celestial golden treasure-chest, surrounded by light.

Declension

Masculine a-stem declension of अयोध्य (ayodhyá)
SingularDualPlural
Nominativeअयोध्यः
ayodhyáḥ
अयोध्यौ
ayodhyaú
अयोध्याः / अयोध्यासः¹
ayodhyā́ḥ / ayodhyā́saḥ¹
Vocativeअयोध्य
áyodhya
अयोध्यौ
áyodhyau
अयोध्याः / अयोध्यासः¹
áyodhyāḥ / áyodhyāsaḥ¹
Accusativeअयोध्यम्
ayodhyám
अयोध्यौ
ayodhyaú
अयोध्यान्
ayodhyā́n
Instrumentalअयोध्येन
ayodhyéna
अयोध्याभ्याम्
ayodhyā́bhyām
अयोध्यैः / अयोध्येभिः¹
ayodhyaíḥ / ayodhyébhiḥ¹
Dativeअयोध्याय
ayodhyā́ya
अयोध्याभ्याम्
ayodhyā́bhyām
अयोध्येभ्यः
ayodhyébhyaḥ
Ablativeअयोध्यात्
ayodhyā́t
अयोध्याभ्याम्
ayodhyā́bhyām
अयोध्येभ्यः
ayodhyébhyaḥ
Genitiveअयोध्यस्य
ayodhyásya
अयोध्ययोः
ayodhyáyoḥ
अयोध्यानाम्
ayodhyā́nām
Locativeअयोध्ये
ayodhyé
अयोध्ययोः
ayodhyáyoḥ
अयोध्येषु
ayodhyéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अयोध्या (ayodhyā́)
SingularDualPlural
Nominativeअयोध्या
ayodhyā́
अयोध्ये
ayodhyé
अयोध्याः
ayodhyā́ḥ
Vocativeअयोध्ये
áyodhye
अयोध्ये
áyodhye
अयोध्याः
áyodhyāḥ
Accusativeअयोध्याम्
ayodhyā́m
अयोध्ये
ayodhyé
अयोध्याः
ayodhyā́ḥ
Instrumentalअयोध्यया / अयोध्या¹
ayodhyáyā / ayodhyā́¹
अयोध्याभ्याम्
ayodhyā́bhyām
अयोध्याभिः
ayodhyā́bhiḥ
Dativeअयोध्यायै
ayodhyā́yai
अयोध्याभ्याम्
ayodhyā́bhyām
अयोध्याभ्यः
ayodhyā́bhyaḥ
Ablativeअयोध्यायाः
ayodhyā́yāḥ
अयोध्याभ्याम्
ayodhyā́bhyām
अयोध्याभ्यः
ayodhyā́bhyaḥ
Genitiveअयोध्यायाः
ayodhyā́yāḥ
अयोध्ययोः
ayodhyáyoḥ
अयोध्यानाम्
ayodhyā́nām
Locativeअयोध्यायाम्
ayodhyā́yām
अयोध्ययोः
ayodhyáyoḥ
अयोध्यासु
ayodhyā́su
Notes
  • ¹Vedic
Neuter a-stem declension of अयोध्य (ayodhyá)
SingularDualPlural
Nominativeअयोध्यम्
ayodhyám
अयोध्ये
ayodhyé
अयोध्यानि / अयोध्या¹
ayodhyā́ni / ayodhyā́¹
Vocativeअयोध्य
áyodhya
अयोध्ये
áyodhye
अयोध्यानि / अयोध्या¹
áyodhyāni / áyodhyā¹
Accusativeअयोध्यम्
ayodhyám
अयोध्ये
ayodhyé
अयोध्यानि / अयोध्या¹
ayodhyā́ni / ayodhyā́¹
Instrumentalअयोध्येन
ayodhyéna
अयोध्याभ्याम्
ayodhyā́bhyām
अयोध्यैः / अयोध्येभिः¹
ayodhyaíḥ / ayodhyébhiḥ¹
Dativeअयोध्याय
ayodhyā́ya
अयोध्याभ्याम्
ayodhyā́bhyām
अयोध्येभ्यः
ayodhyébhyaḥ
Ablativeअयोध्यात्
ayodhyā́t
अयोध्याभ्याम्
ayodhyā́bhyām
अयोध्येभ्यः
ayodhyébhyaḥ
Genitiveअयोध्यस्य
ayodhyásya
अयोध्ययोः
ayodhyáyoḥ
अयोध्यानाम्
ayodhyā́nām
Locativeअयोध्ये
ayodhyé
अयोध्ययोः
ayodhyáyoḥ
अयोध्येषु
ayodhyéṣu
Notes
  • ¹Vedic

Descendants

  • Pali: ayojjha
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/9 0:18:14