请输入您要查询的单词:

 

单词 अयम्
释义

अयम्

Sanskrit

Etymology

From Proto-Indo-Aryan *ayám, from Proto-Indo-Iranian *ayám, from Proto-Indo-European *éy. Compare the feminine and neuter forms इयम् f (iyam) and इदम् n (idam).

Pronunciation

  • (Vedic) IPA(key): /ɐ.jɐ́m/
  • (Classical) IPA(key): /ˈɐ.jɐm/

Pronoun

अयम् (ayám) m

  1. this, this one
    • c. 200–500 CE, Matsya Purāṇa, chapter 78
      अनेन विधिना शुक्लसप्तम्यां मासि मासि च।
      सर्वं समाचरेद्भक्त्या वित्तशाठ्यविवर्जितः॥
      With this act, in the Śukla saptamī of each month, with full devotion, the act of cheating should be shunned by each and every one.

Declension

Declension of अयम्
Nom. sg.अयम् (ayam)
Gen. sg.अस्य (asya)
SingularDualPlural
Nominativeअयम् (ayam)इमौ (imau)इमे (ime)
Vocative
Accusativeइमम् (imam)इमौ (imau)इमान् (imān)
Instrumentalअनेन (anena)आभ्याम् (ābhyām)एभिः (ebhiḥ)
Dativeअस्मै (asmai)आभ्याम् (ābhyām)एभ्यः (ebhyaḥ)
Ablativeअस्मात् (asmāt)आभ्याम् (ābhyām)एभ्यः (ebhyaḥ)
Genitiveअस्य (asya)अनयोः (anayoḥ)एषाम् (eṣām)
Locativeअस्मिन् (asmin)अनयोः (anayoḥ)एषु (eṣu)

References

  • Sanskrit Declension
  • मत्स्यपुराणम्/अध्यायः ७८, संस्कृतविकिस्रोत
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/31 22:21:58