请输入您要查询的单词:

 

单词 अभिवृष्ट
释义

अभिवृष्ट

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *Habʰí-Hwr̥štás, from Proto-Indo-European *h₂m̥bʰi +*h₁wr̥s-tó-s, from the root *h₁wers- (to rain). Cognate with Avestan 𐬀𐬌𐬡𐬌𐬬𐬀𐬭𐬆𐬱𐬙𐬀 (aiβivarəšta, rained upon)

Pronunciation

  • (Vedic) IPA(key): /ɐ.bʱí.ʋr̩ʂ.ʈɐ/
  • (Classical) IPA(key): /ɐ.bʱiˈʋr̩ʂ.ʈɐ/

Adjective

अभिवृष्ट (abhívṛṣṭa)

  1. rained upon
    • c. 1700 BCE – 1200 BCE, Ṛgveda

Declension

Masculine a-stem declension of अभिवृष्ट (abhívṛṣṭa)
SingularDualPlural
Nominativeअभिवृष्टः
abhívṛṣṭaḥ
अभिवृष्टौ
abhívṛṣṭau
अभिवृष्टाः / अभिवृष्टासः¹
abhívṛṣṭāḥ / abhívṛṣṭāsaḥ¹
Vocativeअभिवृष्ट
ábhivṛṣṭa
अभिवृष्टौ
ábhivṛṣṭau
अभिवृष्टाः / अभिवृष्टासः¹
ábhivṛṣṭāḥ / ábhivṛṣṭāsaḥ¹
Accusativeअभिवृष्टम्
abhívṛṣṭam
अभिवृष्टौ
abhívṛṣṭau
अभिवृष्टान्
abhívṛṣṭān
Instrumentalअभिवृष्टेन
abhívṛṣṭena
अभिवृष्टाभ्याम्
abhívṛṣṭābhyām
अभिवृष्टैः / अभिवृष्टेभिः¹
abhívṛṣṭaiḥ / abhívṛṣṭebhiḥ¹
Dativeअभिवृष्टाय
abhívṛṣṭāya
अभिवृष्टाभ्याम्
abhívṛṣṭābhyām
अभिवृष्टेभ्यः
abhívṛṣṭebhyaḥ
Ablativeअभिवृष्टात्
abhívṛṣṭāt
अभिवृष्टाभ्याम्
abhívṛṣṭābhyām
अभिवृष्टेभ्यः
abhívṛṣṭebhyaḥ
Genitiveअभिवृष्टस्य
abhívṛṣṭasya
अभिवृष्टयोः
abhívṛṣṭayoḥ
अभिवृष्टानाम्
abhívṛṣṭānām
Locativeअभिवृष्टे
abhívṛṣṭe
अभिवृष्टयोः
abhívṛṣṭayoḥ
अभिवृष्टेषु
abhívṛṣṭeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अभिवृष्टा (abhívṛṣṭā)
SingularDualPlural
Nominativeअभिवृष्टा
abhívṛṣṭā
अभिवृष्टे
abhívṛṣṭe
अभिवृष्टाः
abhívṛṣṭāḥ
Vocativeअभिवृष्टे
ábhivṛṣṭe
अभिवृष्टे
ábhivṛṣṭe
अभिवृष्टाः
ábhivṛṣṭāḥ
Accusativeअभिवृष्टाम्
abhívṛṣṭām
अभिवृष्टे
abhívṛṣṭe
अभिवृष्टाः
abhívṛṣṭāḥ
Instrumentalअभिवृष्टया / अभिवृष्टा¹
abhívṛṣṭayā / abhívṛṣṭā¹
अभिवृष्टाभ्याम्
abhívṛṣṭābhyām
अभिवृष्टाभिः
abhívṛṣṭābhiḥ
Dativeअभिवृष्टायै
abhívṛṣṭāyai
अभिवृष्टाभ्याम्
abhívṛṣṭābhyām
अभिवृष्टाभ्यः
abhívṛṣṭābhyaḥ
Ablativeअभिवृष्टायाः
abhívṛṣṭāyāḥ
अभिवृष्टाभ्याम्
abhívṛṣṭābhyām
अभिवृष्टाभ्यः
abhívṛṣṭābhyaḥ
Genitiveअभिवृष्टायाः
abhívṛṣṭāyāḥ
अभिवृष्टयोः
abhívṛṣṭayoḥ
अभिवृष्टानाम्
abhívṛṣṭānām
Locativeअभिवृष्टायाम्
abhívṛṣṭāyām
अभिवृष्टयोः
abhívṛṣṭayoḥ
अभिवृष्टासु
abhívṛṣṭāsu
Notes
  • ¹Vedic
Neuter a-stem declension of अभिवृष्ट (abhívṛṣṭa)
SingularDualPlural
Nominativeअभिवृष्टम्
abhívṛṣṭam
अभिवृष्टे
abhívṛṣṭe
अभिवृष्टानि / अभिवृष्टा¹
abhívṛṣṭāni / abhívṛṣṭā¹
Vocativeअभिवृष्ट
ábhivṛṣṭa
अभिवृष्टे
ábhivṛṣṭe
अभिवृष्टानि / अभिवृष्टा¹
ábhivṛṣṭāni / ábhivṛṣṭā¹
Accusativeअभिवृष्टम्
abhívṛṣṭam
अभिवृष्टे
abhívṛṣṭe
अभिवृष्टानि / अभिवृष्टा¹
abhívṛṣṭāni / abhívṛṣṭā¹
Instrumentalअभिवृष्टेन
abhívṛṣṭena
अभिवृष्टाभ्याम्
abhívṛṣṭābhyām
अभिवृष्टैः / अभिवृष्टेभिः¹
abhívṛṣṭaiḥ / abhívṛṣṭebhiḥ¹
Dativeअभिवृष्टाय
abhívṛṣṭāya
अभिवृष्टाभ्याम्
abhívṛṣṭābhyām
अभिवृष्टेभ्यः
abhívṛṣṭebhyaḥ
Ablativeअभिवृष्टात्
abhívṛṣṭāt
अभिवृष्टाभ्याम्
abhívṛṣṭābhyām
अभिवृष्टेभ्यः
abhívṛṣṭebhyaḥ
Genitiveअभिवृष्टस्य
abhívṛṣṭasya
अभिवृष्टयोः
abhívṛṣṭayoḥ
अभिवृष्टानाम्
abhívṛṣṭānām
Locativeअभिवृष्टे
abhívṛṣṭe
अभिवृष्टयोः
abhívṛṣṭayoḥ
अभिवृष्टेषु
abhívṛṣṭeṣu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 23:10:50