请输入您要查询的单词:

 

单词 अभद्र
释义

अभद्र

Hindi

Etymology

Learned borrowing from Classical Sanskrit अभद्र (abhadra). By surface analysis, अ- (a-) + भद्र (bhadra).

Pronunciation

  • (Delhi Hindi) IPA(key): /ə.bʱəd̪.ɾᵊ/

Adjective

अभद्र (abhadra) (indeclinable)

  1. indecent, uncivil
    Synonyms: असभ्य (asabhya), अशिष्ट (aśiṣṭ)
    • 2000, Ajay Shankar Pandey, स्वाधीनता संघर्ष और पुलिस [Freedom struggle and police], Radhakrishna Prakashan, →ISBN, page 167:
      प्रशिक्षण के समय ऐसे कई तरीके अपनाए जाते थे, ऐसा व्यवहार किया जाता था कि प्रशिक्षार्थी स्वाभाविक रूप से गाली-गलौज करना, अभद्र व्यवहार करना सीख जाता था।
      praśikṣaṇ ke samay aise kaī tarīke apnāe jāte the, aisā vyavhār kiyā jātā thā ki praśikṣārthī svābhāvik rūp se gālī-galauj karnā, abhadra vyavhār karnā sīkh jātā thā.
      At the time of training, many such methods were adopted, such treatment was given that the trainee naturally learned to use abusive language and have an uncivil conduct.
    • 2004, Prem Singh, कट्टरता जीतेगी या उदारता [Will fanaticism win or liberality], Rajkamal Prakashan, →ISBN, page 50:
      आज़ाद भारत में ऐसा कोई रिकार्ड शायद ही मिले कि अल्पसंख्यकों ने संघ संप्रदाय के खिलाफ़ कभी अभद्र भाषा का इस्तेमाल किया हो।
      āzād bhārat mẽ aisā koī rikārḍ śāyad hī mile ki alpasaṅkhyakõ ne saṅgh sampradāy ke khilāf kabhī abhadra bhāṣā kā istemāl kiyā ho.
      There is hardly any record in independent India that minorities have ever used indecent language against the sangha sect.

Further reading

  • McGregor, Ronald Stuart (1993), अभद्र”, in The Oxford Hindi-English Dictionary, London: Oxford University Press, page 47

Sanskrit

Alternative scripts

Etymology

From अ- (a-, not) + भद्र (bhadrá, auspicious; good; pleasant).

Pronunciation

  • (Classical) IPA(key): /ɐˈbʱɐd̪.ɾɐ/

Adjective

अभद्र (abhadra) (Classical Sanskrit)

  1. inauspicious; bad; evil
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 7.5.29:
      गुरुणैवं प्रतिप्रोक्तो भूय आहासुरः सुतम् ।
      न चेद्गुरुमुखीयं ते कुतोऽभद्रासती मतिः ॥
      guruṇaivaṃ pratiprokto bhūya āhāsuraḥ sutam .
      na cedgurumukhīyaṃ te kutoʼbhadrāsatī matiḥ .
      When Hiranyakashipu received this reply from the teacher, he again addressed his son. He said: if you have not received this education from your teachers, from where has your mind become so bad, O inauspicious [one]?
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 11.7.5.2:
      जनोऽभद्ररुचिर्भद्र भविष्यति कलौ युगे ॥
      janoʼbhadrarucirbhadra bhaviṣyati kalau yuge .
      O good one, in the Kali Yuga, a person will take a liking to [that which is] bad.

Declension

Masculine a-stem declension of अभद्र (abhadra)
SingularDualPlural
Nominativeअभद्रः
abhadraḥ
अभद्रौ
abhadrau
अभद्राः / अभद्रासः¹
abhadrāḥ / abhadrāsaḥ¹
Vocativeअभद्र
abhadra
अभद्रौ
abhadrau
अभद्राः / अभद्रासः¹
abhadrāḥ / abhadrāsaḥ¹
Accusativeअभद्रम्
abhadram
अभद्रौ
abhadrau
अभद्रान्
abhadrān
Instrumentalअभद्रेण
abhadreṇa
अभद्राभ्याम्
abhadrābhyām
अभद्रैः / अभद्रेभिः¹
abhadraiḥ / abhadrebhiḥ¹
Dativeअभद्राय
abhadrāya
अभद्राभ्याम्
abhadrābhyām
अभद्रेभ्यः
abhadrebhyaḥ
Ablativeअभद्रात्
abhadrāt
अभद्राभ्याम्
abhadrābhyām
अभद्रेभ्यः
abhadrebhyaḥ
Genitiveअभद्रस्य
abhadrasya
अभद्रयोः
abhadrayoḥ
अभद्राणाम्
abhadrāṇām
Locativeअभद्रे
abhadre
अभद्रयोः
abhadrayoḥ
अभद्रेषु
abhadreṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अभद्रा (abhadrā)
SingularDualPlural
Nominativeअभद्रा
abhadrā
अभद्रे
abhadre
अभद्राः
abhadrāḥ
Vocativeअभद्रे
abhadre
अभद्रे
abhadre
अभद्राः
abhadrāḥ
Accusativeअभद्राम्
abhadrām
अभद्रे
abhadre
अभद्राः
abhadrāḥ
Instrumentalअभद्रया / अभद्रा¹
abhadrayā / abhadrā¹
अभद्राभ्याम्
abhadrābhyām
अभद्राभिः
abhadrābhiḥ
Dativeअभद्रायै
abhadrāyai
अभद्राभ्याम्
abhadrābhyām
अभद्राभ्यः
abhadrābhyaḥ
Ablativeअभद्रायाः
abhadrāyāḥ
अभद्राभ्याम्
abhadrābhyām
अभद्राभ्यः
abhadrābhyaḥ
Genitiveअभद्रायाः
abhadrāyāḥ
अभद्रयोः
abhadrayoḥ
अभद्राणाम्
abhadrāṇām
Locativeअभद्रायाम्
abhadrāyām
अभद्रयोः
abhadrayoḥ
अभद्रासु
abhadrāsu
Notes
  • ¹Vedic
Neuter a-stem declension of अभद्र (abhadra)
SingularDualPlural
Nominativeअभद्रम्
abhadram
अभद्रे
abhadre
अभद्राणि / अभद्रा¹
abhadrāṇi / abhadrā¹
Vocativeअभद्र
abhadra
अभद्रे
abhadre
अभद्राणि / अभद्रा¹
abhadrāṇi / abhadrā¹
Accusativeअभद्रम्
abhadram
अभद्रे
abhadre
अभद्राणि / अभद्रा¹
abhadrāṇi / abhadrā¹
Instrumentalअभद्रेण
abhadreṇa
अभद्राभ्याम्
abhadrābhyām
अभद्रैः / अभद्रेभिः¹
abhadraiḥ / abhadrebhiḥ¹
Dativeअभद्राय
abhadrāya
अभद्राभ्याम्
abhadrābhyām
अभद्रेभ्यः
abhadrebhyaḥ
Ablativeअभद्रात्
abhadrāt
अभद्राभ्याम्
abhadrābhyām
अभद्रेभ्यः
abhadrebhyaḥ
Genitiveअभद्रस्य
abhadrasya
अभद्रयोः
abhadrayoḥ
अभद्राणाम्
abhadrāṇām
Locativeअभद्रे
abhadre
अभद्रयोः
abhadrayoḥ
अभद्रेषु
abhadreṣu
Notes
  • ¹Vedic

Noun

अभद्र (abhadra) n (Classical Sanskrit)

  1. badness, wickedness, evilness; sin
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 1.2.17.2:
      हृद्यन्तःस्थो ह्य्अभद्राणि विधूनोति सुहृत्सताम् ॥
      hṛdyantaḥstho hyabhadrāṇi vidhūnoti suhṛtsatām .
      He [Krishna] destroys the badnesses in the inside of the heart of the good-hearted people.

Declension

Neuter a-stem declension of अभद्र (abhadra)
SingularDualPlural
Nominativeअभद्रम्
abhadram
अभद्रे
abhadre
अभद्राणि / अभद्रा¹
abhadrāṇi / abhadrā¹
Vocativeअभद्र
abhadra
अभद्रे
abhadre
अभद्राणि / अभद्रा¹
abhadrāṇi / abhadrā¹
Accusativeअभद्रम्
abhadram
अभद्रे
abhadre
अभद्राणि / अभद्रा¹
abhadrāṇi / abhadrā¹
Instrumentalअभद्रेण
abhadreṇa
अभद्राभ्याम्
abhadrābhyām
अभद्रैः / अभद्रेभिः¹
abhadraiḥ / abhadrebhiḥ¹
Dativeअभद्राय
abhadrāya
अभद्राभ्याम्
abhadrābhyām
अभद्रेभ्यः
abhadrebhyaḥ
Ablativeअभद्रात्
abhadrāt
अभद्राभ्याम्
abhadrābhyām
अभद्रेभ्यः
abhadrebhyaḥ
Genitiveअभद्रस्य
abhadrasya
अभद्रयोः
abhadrayoḥ
अभद्राणाम्
abhadrāṇām
Locativeअभद्रे
abhadre
अभद्रयोः
abhadrayoḥ
अभद्रेषु
abhadreṣu
Notes
  • ¹Vedic

Further reading

  • Monier Williams (1899), अभद्र”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 60, column 3.
  • Hellwig, Oliver (2010-2023), abhadra”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.
  • Apte, Vaman Shivram (1890), अभद्र”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan, page 167
  • Arthur Anthony Macdonell (1893), अभद्र”, in A practical Sanskrit dictionary with transliteration, accentuation, and etymological analysis throughout, London: Oxford University Press, page 22
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 18:08:20