请输入您要查询的单词:

 

单词 अप्सरस्
释义

अप्सरस्

Sanskrit

Etymology

From अप् (ap, water) + √सृ (√sṛ, to flow, run, to glide).

Pronunciation

  • (Vedic) IPA(key): /ɐp.s̪ɐ.ɽɐ́s̪/
  • (Classical) IPA(key): /ˈɐp.s̪ɐ.ɽɐs̪/

Noun

अप्सरस् (apsarás) f

  1. a class of female divinities or water nymphs; serving in the court of Indra

Declension

Feminine as-stem declension of अप्सरस् (apsarás)
SingularDualPlural
Nominativeअप्सराः
apsarā́ḥ
अप्सरसौ / अप्सरसा¹
apsarásau / apsarásā¹
अप्सरसः / अप्सराः¹
apsarásaḥ / apsarā́ḥ¹
Vocativeअप्सरः
apsaráḥ
अप्सरसौ / अप्सरसा¹
ápsarasau / ápsarasā¹
अप्सरसः / अप्सराः¹
ápsarasaḥ / ápsarāḥ¹
Accusativeअप्सरसम् / अप्सराम्¹
apsarásam / apsarā́m¹
अप्सरसौ / अप्सरसा¹
apsarásau / apsarásā¹
अप्सरसः / अप्सराः¹
apsarásaḥ / apsarā́ḥ¹
Instrumentalअप्सरसा
apsarásā
अप्सरोभ्याम्
apsaróbhyām
अप्सरोभिः
apsaróbhiḥ
Dativeअप्सरसे
apsaráse
अप्सरोभ्याम्
apsaróbhyām
अप्सरोभ्यः
apsaróbhyaḥ
Ablativeअप्सरसः
apsarásaḥ
अप्सरोभ्याम्
apsaróbhyām
अप्सरोभ्यः
apsaróbhyaḥ
Genitiveअप्सरसः
apsarásaḥ
अप्सरसोः
apsarásoḥ
अप्सरसाम्
apsarásām
Locativeअप्सरसि
apsarási
अप्सरसोः
apsarásoḥ
अप्सरःसु
apsaráḥsu
Notes
  • ¹Vedic

Descendants

  • Pali: accharā
  • Hindi: अप्सरा (apsarā)
    • English: apsara
  • Indonesian: apsara
  • Kannada: ಅಪ್ಸರೆ (apsare)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/12 3:54:08