请输入您要查询的单词:

 

单词 अप्रति
释义

अप्रति

Hindi

Etymology

Learned borrowing from Sanskrit अप्रति (a-pratí); synchronically analysable as अ- (a-) + प्रति (prati).

Pronunciation

  • (Delhi Hindi) IPA(key): /əp.ɾə.t̪iː/

Adjective

अप्रति (aprati) (indeclinable) (rare, formal)

  1. without opponents or foes, irresistible
  2. unsurpassed, unequalled, unparalleled
  • अप्रतिम (apratim)

Further reading

  • Syamasundara Dasa (1965–1975) , अप्रति”, in Hindi Sabdasagara [Comprehensive Hindi Dictionary] (in Hindi), Kashi [Varanasi]: Nagari Pracarini Sabha.

Sanskrit

Alternative scripts

Etymology

From अ- (a-) + प्रति (práti)

Pronunciation

  • (Vedic) IPA(key): /ɐp.ɾɐ.t̪í/
  • (Classical) IPA(key): /ˈɐp.ɾɐ.t̪i/

Adjective

अप्रति (a-pratí)

  1. without opponents or foes, irresistible
  2. unsurpassed, unequalled, unparalleled

Declension

Masculine i-stem declension of अप्रति (apratí)
SingularDualPlural
Nominativeअप्रतिः
apratíḥ
अप्रती
apratī́
अप्रतयः
apratáyaḥ
Vocativeअप्रते
áprate
अप्रती
ápratī
अप्रतयः
ápratayaḥ
Accusativeअप्रतिम्
apratím
अप्रती
apratī́
अप्रतीन्
apratī́n
Instrumentalअप्रतिना / अप्रत्या¹
apratínā / apratyā̀¹
अप्रतिभ्याम्
apratíbhyām
अप्रतिभिः
apratíbhiḥ
Dativeअप्रतये / अप्रत्ये²
apratáye / apratyè²
अप्रतिभ्याम्
apratíbhyām
अप्रतिभ्यः
apratíbhyaḥ
Ablativeअप्रतेः / अप्रत्यः²
apratéḥ / apratyàḥ²
अप्रतिभ्याम्
apratíbhyām
अप्रतिभ्यः
apratíbhyaḥ
Genitiveअप्रतेः / अप्रत्यः²
apratéḥ / apratyàḥ²
अप्रत्योः
apratyóḥ
अप्रतीनाम्
apratīnā́m
Locativeअप्रतौ
aprataú
अप्रत्योः
apratyóḥ
अप्रतिषु
apratíṣu
Notes
  • ¹Vedic
  • ²Less common
Feminine i-stem declension of अप्रति (apratí)
SingularDualPlural
Nominativeअप्रतिः
apratíḥ
अप्रती
apratī́
अप्रतयः
apratáyaḥ
Vocativeअप्रते
áprate
अप्रती
ápratī
अप्रतयः
ápratayaḥ
Accusativeअप्रतिम्
apratím
अप्रती
apratī́
अप्रतीः
apratī́ḥ
Instrumentalअप्रत्या
apratyā̀
अप्रतिभ्याम्
apratíbhyām
अप्रतिभिः
apratíbhiḥ
Dativeअप्रतये / अप्रत्ये¹ / अप्रत्यै²
apratáye / apratyè¹ / apratyaì²
अप्रतिभ्याम्
apratíbhyām
अप्रतिभ्यः
apratíbhyaḥ
Ablativeअप्रतेः / अप्रत्याः²
apratéḥ / apratyā̀ḥ²
अप्रतिभ्याम्
apratíbhyām
अप्रतिभ्यः
apratíbhyaḥ
Genitiveअप्रतेः / अप्रत्याः²
apratéḥ / apratyā̀ḥ²
अप्रत्योः
apratyóḥ
अप्रतीनाम्
apratīnā́m
Locativeअप्रतौ / अप्रत्याम्²
aprataú / apratyā̀m²
अप्रत्योः
apratyóḥ
अप्रतिषु
apratíṣu
Notes
  • ¹Less common
  • ²Later Sanskrit
Neuter i-stem declension of अप्रति (apratí)
SingularDualPlural
Nominativeअप्रति
apratí
अप्रतिनी
apratínī
अप्रती / अप्रति / अप्रतीनि¹
apratī́ / apratí / apratī́ni¹
Vocativeअप्रति / अप्रते
apratí / áprate
अप्रतिनी
ápratinī
अप्रती / अप्रति / अप्रतीनि¹
ápratī / apratí / ápratīni¹
Accusativeअप्रति
apratí
अप्रतिनी
apratínī
अप्रती / अप्रति / अप्रतीनि¹
apratī́ / apratí / apratī́ni¹
Instrumentalअप्रतिना / अप्रत्या²
apratínā / apratyā̀²
अप्रतिभ्याम्
apratíbhyām
अप्रतिभिः
apratíbhiḥ
Dativeअप्रतये / अप्रत्ये³
apratáye / apratyè³
अप्रतिभ्याम्
apratíbhyām
अप्रतिभ्यः
apratíbhyaḥ
Ablativeअप्रतेः / अप्रतिनः¹ / अप्रत्यः³
apratéḥ / apratínaḥ¹ / apratyàḥ³
अप्रतिभ्याम्
apratíbhyām
अप्रतिभ्यः
apratíbhyaḥ
Genitiveअप्रतेः / अप्रतिनः¹ / अप्रत्यः³
apratéḥ / apratínaḥ¹ / apratyàḥ³
अप्रतिनोः
apratínoḥ
अप्रतीनाम्
apratīnā́m
Locativeअप्रतिनि¹
apratíni¹
अप्रतिनोः
apratínoḥ
अप्रतिषु
apratíṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common

Derived terms

  • अप्रतिबल (apratibala)
  • अप्रतिम (apratima)

Descendants

  • Hindi: अप्रति (aprati) (learned)

Adverb

अप्रति (a-pratí)

  1. irresistibly

Further reading

  • Monier Williams (1899) , अप्रति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 57, column 3.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/31 20:14:09