请输入您要查询的单词:

 

单词 अपर्युषित
释义

अपर्युषित

Sanskrit

Alternative scripts

Etymology

From अ- (a-, negative) + पर्युषित (paryuṣita, stale, unfresh, decomposed).

Pronunciation

  • (Vedic) IPA(key): /ɐ.pɐɾ.ju.ʂi.tɐ/
  • (Classical) IPA(key): /ɐˈpɐɾ.ju.ʂi.t̪ɐ/

Adjective

अपर्युषित (aparyuṣita)

  1. fresh, new, not stale

Declension

Masculine a-stem declension of अपर्युषित (aparyuṣita)
SingularDualPlural
Nominativeअपर्युषितः
aparyuṣitaḥ
अपर्युषितौ
aparyuṣitau
अपर्युषिताः / अपर्युषितासः¹
aparyuṣitāḥ / aparyuṣitāsaḥ¹
Vocativeअपर्युषित
aparyuṣita
अपर्युषितौ
aparyuṣitau
अपर्युषिताः / अपर्युषितासः¹
aparyuṣitāḥ / aparyuṣitāsaḥ¹
Accusativeअपर्युषितम्
aparyuṣitam
अपर्युषितौ
aparyuṣitau
अपर्युषितान्
aparyuṣitān
Instrumentalअपर्युषितेन
aparyuṣitena
अपर्युषिताभ्याम्
aparyuṣitābhyām
अपर्युषितैः / अपर्युषितेभिः¹
aparyuṣitaiḥ / aparyuṣitebhiḥ¹
Dativeअपर्युषिताय
aparyuṣitāya
अपर्युषिताभ्याम्
aparyuṣitābhyām
अपर्युषितेभ्यः
aparyuṣitebhyaḥ
Ablativeअपर्युषितात्
aparyuṣitāt
अपर्युषिताभ्याम्
aparyuṣitābhyām
अपर्युषितेभ्यः
aparyuṣitebhyaḥ
Genitiveअपर्युषितस्य
aparyuṣitasya
अपर्युषितयोः
aparyuṣitayoḥ
अपर्युषितानाम्
aparyuṣitānām
Locativeअपर्युषिते
aparyuṣite
अपर्युषितयोः
aparyuṣitayoḥ
अपर्युषितेषु
aparyuṣiteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अपर्युषिता (aparyuṣitā)
SingularDualPlural
Nominativeअपर्युषिता
aparyuṣitā
अपर्युषिते
aparyuṣite
अपर्युषिताः
aparyuṣitāḥ
Vocativeअपर्युषिते
aparyuṣite
अपर्युषिते
aparyuṣite
अपर्युषिताः
aparyuṣitāḥ
Accusativeअपर्युषिताम्
aparyuṣitām
अपर्युषिते
aparyuṣite
अपर्युषिताः
aparyuṣitāḥ
Instrumentalअपर्युषितया / अपर्युषिता¹
aparyuṣitayā / aparyuṣitā¹
अपर्युषिताभ्याम्
aparyuṣitābhyām
अपर्युषिताभिः
aparyuṣitābhiḥ
Dativeअपर्युषितायै
aparyuṣitāyai
अपर्युषिताभ्याम्
aparyuṣitābhyām
अपर्युषिताभ्यः
aparyuṣitābhyaḥ
Ablativeअपर्युषितायाः
aparyuṣitāyāḥ
अपर्युषिताभ्याम्
aparyuṣitābhyām
अपर्युषिताभ्यः
aparyuṣitābhyaḥ
Genitiveअपर्युषितायाः
aparyuṣitāyāḥ
अपर्युषितयोः
aparyuṣitayoḥ
अपर्युषितानाम्
aparyuṣitānām
Locativeअपर्युषितायाम्
aparyuṣitāyām
अपर्युषितयोः
aparyuṣitayoḥ
अपर्युषितासु
aparyuṣitāsu
Notes
  • ¹Vedic
Neuter a-stem declension of अपर्युषित (aparyuṣita)
SingularDualPlural
Nominativeअपर्युषितम्
aparyuṣitam
अपर्युषिते
aparyuṣite
अपर्युषितानि / अपर्युषिता¹
aparyuṣitāni / aparyuṣitā¹
Vocativeअपर्युषित
aparyuṣita
अपर्युषिते
aparyuṣite
अपर्युषितानि / अपर्युषिता¹
aparyuṣitāni / aparyuṣitā¹
Accusativeअपर्युषितम्
aparyuṣitam
अपर्युषिते
aparyuṣite
अपर्युषितानि / अपर्युषिता¹
aparyuṣitāni / aparyuṣitā¹
Instrumentalअपर्युषितेन
aparyuṣitena
अपर्युषिताभ्याम्
aparyuṣitābhyām
अपर्युषितैः / अपर्युषितेभिः¹
aparyuṣitaiḥ / aparyuṣitebhiḥ¹
Dativeअपर्युषिताय
aparyuṣitāya
अपर्युषिताभ्याम्
aparyuṣitābhyām
अपर्युषितेभ्यः
aparyuṣitebhyaḥ
Ablativeअपर्युषितात्
aparyuṣitāt
अपर्युषिताभ्याम्
aparyuṣitābhyām
अपर्युषितेभ्यः
aparyuṣitebhyaḥ
Genitiveअपर्युषितस्य
aparyuṣitasya
अपर्युषितयोः
aparyuṣitayoḥ
अपर्युषितानाम्
aparyuṣitānām
Locativeअपर्युषिते
aparyuṣite
अपर्युषितयोः
aparyuṣitayoḥ
अपर्युषितेषु
aparyuṣiteṣu
Notes
  • ¹Vedic

Further reading

  • Monier Williams (1899), अपर्युषित”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 1314, column 1.
  • Hellwig, Oliver (2010-2023), aparyuṣita”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.
  • Apte, Vaman Shivram (1890), अपर्युषित”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan
  • Arthur Anthony Macdonell (1893), अपर्युषित”, in A practical Sanskrit dictionary with transliteration, accentuation, and etymological analysis throughout, London: Oxford University Press
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 9:42:00