请输入您要查询的单词:

 

单词 अन्ध
释义

अन्ध

Sanskrit

Etymology

From Proto-Indo-Iranian *andʰás (blind, dark). Cognate with Avestan 𐬀𐬧𐬛𐬀 (aṇda, blind). The Sanskrit root is अन्ध् (andh).

Pronunciation

  • (Vedic) IPA(key): /ɐn̪.d̪ʱɐ́/
  • (Classical) IPA(key): /ˈɐn̪.d̪ʱɐ/

Adjective

अन्ध (andhá)

  1. blind
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.148.4:
      न यं रिपवो न रिषण्यवो गर्भे सन्तं रेषणा रेषयन्ति ।
      अन्धा अपश्या न दभन्नभिख्या नित्यास ईं प्रेतारो अरक्षन् ॥
      na yaṃ ripavo na riṣaṇyavo garbhe santaṃ reṣaṇā reṣayanti .
      andhā apaśyā na dabhannabhikhyā nityāsa īṃ pretāro arakṣan .
      Him, whom while yet in embryo the hostile, both skilled and fain to harm, may never injure,
      Men blind and sightless through his splendour hurt not: his never-failing lovers have preserved him.
  2. dark

Declension

Masculine a-stem declension of अन्ध (andhá)
SingularDualPlural
Nominativeअन्धः
andháḥ
अन्धौ
andhaú
अन्धाः / अन्धासः¹
andhā́ḥ / andhā́saḥ¹
Vocativeअन्ध
ándha
अन्धौ
ándhau
अन्धाः / अन्धासः¹
ándhāḥ / ándhāsaḥ¹
Accusativeअन्धम्
andhám
अन्धौ
andhaú
अन्धान्
andhā́n
Instrumentalअन्धेन
andhéna
अन्धाभ्याम्
andhā́bhyām
अन्धैः / अन्धेभिः¹
andhaíḥ / andhébhiḥ¹
Dativeअन्धाय
andhā́ya
अन्धाभ्याम्
andhā́bhyām
अन्धेभ्यः
andhébhyaḥ
Ablativeअन्धात्
andhā́t
अन्धाभ्याम्
andhā́bhyām
अन्धेभ्यः
andhébhyaḥ
Genitiveअन्धस्य
andhásya
अन्धयोः
andháyoḥ
अन्धानाम्
andhā́nām
Locativeअन्धे
andhé
अन्धयोः
andháyoḥ
अन्धेषु
andhéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अन्धा (andhā́)
SingularDualPlural
Nominativeअन्धा
andhā́
अन्धे
andhé
अन्धाः
andhā́ḥ
Vocativeअन्धे
ándhe
अन्धे
ándhe
अन्धाः
ándhāḥ
Accusativeअन्धाम्
andhā́m
अन्धे
andhé
अन्धाः
andhā́ḥ
Instrumentalअन्धया / अन्धा¹
andháyā / andhā́¹
अन्धाभ्याम्
andhā́bhyām
अन्धाभिः
andhā́bhiḥ
Dativeअन्धायै
andhā́yai
अन्धाभ्याम्
andhā́bhyām
अन्धाभ्यः
andhā́bhyaḥ
Ablativeअन्धायाः
andhā́yāḥ
अन्धाभ्याम्
andhā́bhyām
अन्धाभ्यः
andhā́bhyaḥ
Genitiveअन्धायाः
andhā́yāḥ
अन्धयोः
andháyoḥ
अन्धानाम्
andhā́nām
Locativeअन्धायाम्
andhā́yām
अन्धयोः
andháyoḥ
अन्धासु
andhā́su
Notes
  • ¹Vedic
Neuter a-stem declension of अन्ध (andhá)
SingularDualPlural
Nominativeअन्धम्
andhám
अन्धे
andhé
अन्धानि / अन्धा¹
andhā́ni / andhā́¹
Vocativeअन्ध
ándha
अन्धे
ándhe
अन्धानि / अन्धा¹
ándhāni / ándhā¹
Accusativeअन्धम्
andhám
अन्धे
andhé
अन्धानि / अन्धा¹
andhā́ni / andhā́¹
Instrumentalअन्धेन
andhéna
अन्धाभ्याम्
andhā́bhyām
अन्धैः / अन्धेभिः¹
andhaíḥ / andhébhiḥ¹
Dativeअन्धाय
andhā́ya
अन्धाभ्याम्
andhā́bhyām
अन्धेभ्यः
andhébhyaḥ
Ablativeअन्धात्
andhā́t
अन्धाभ्याम्
andhā́bhyām
अन्धेभ्यः
andhébhyaḥ
Genitiveअन्धस्य
andhásya
अन्धयोः
andháyoḥ
अन्धानाम्
andhā́nām
Locativeअन्धे
andhé
अन्धयोः
andháyoḥ
अन्धेषु
andhéṣu
Notes
  • ¹Vedic

Noun

अन्ध (andhá) n or m

  1. n night, darkness
  2. m the name of a people

Declension

Masculine a-stem declension of अन्ध (andhá)
SingularDualPlural
Nominativeअन्धः
andháḥ
अन्धौ
andhaú
अन्धाः / अन्धासः¹
andhā́ḥ / andhā́saḥ¹
Vocativeअन्ध
ándha
अन्धौ
ándhau
अन्धाः / अन्धासः¹
ándhāḥ / ándhāsaḥ¹
Accusativeअन्धम्
andhám
अन्धौ
andhaú
अन्धान्
andhā́n
Instrumentalअन्धेन
andhéna
अन्धाभ्याम्
andhā́bhyām
अन्धैः / अन्धेभिः¹
andhaíḥ / andhébhiḥ¹
Dativeअन्धाय
andhā́ya
अन्धाभ्याम्
andhā́bhyām
अन्धेभ्यः
andhébhyaḥ
Ablativeअन्धात्
andhā́t
अन्धाभ्याम्
andhā́bhyām
अन्धेभ्यः
andhébhyaḥ
Genitiveअन्धस्य
andhásya
अन्धयोः
andháyoḥ
अन्धानाम्
andhā́nām
Locativeअन्धे
andhé
अन्धयोः
andháyoḥ
अन्धेषु
andhéṣu
Notes
  • ¹Vedic

Descendants

  • Balinese: ᬅᬦ᭄ᬥ (anda)
  • Bengali: অন্ধ (ôndh)
  • Sauraseni Prakrit: 𑀅𑀁𑀥 (aṃdha)
    • Hindi: अंधा (andhā)
  • Torwali: ان (an, blind)
  • Thai: อันธ (an-tha, blind, darkness)}

References

  • Monier Williams (1899), अन्ध”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 44.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/9 14:10:26