请输入您要查询的单词:

 

单词 अन्तम
释义

अन्तम

Hindi

Pronunciation

  • (Delhi Hindi) IPA(key): /ən.t̪əm/, [ə̃n̪.t̪ə̃m]

Adjective

अन्तम (antam) (indeclinable)

  1. Alternative form of अंतम (antam)

Sanskrit

Alternative scripts

Pronunciation

  • (Vedic) IPA(key): /ɐ́n̪.t̪ɐ.mɐ/, /ɐn̪.t̪ɐ.mɐ́/
  • (Classical) IPA(key): /ˈɐn̪.t̪ɐ.mɐ/

Etymology 1

From Proto-Indo-Iranian *Hantamás, from Proto-Indo-European *h₁én-tm̥-h₂o-s (closest, intimate), from *h₁én (in). Cognate with Avestan 𐬀𐬧𐬙𐬆𐬨𐬀 (aṇtəma, intimate), Latin intimus.

Adjective

अन्तम (ántama or antamá)

  1. nearest, closest, intimate
    • c. 1700 BCE – 1200 BCE, Ṛgveda 5.24.1:
      अग्ने त्वं नो अन्तम उत त्राता शिवो भवा वरूथ्यः ॥
      agne tvaṃ no antama uta trātā śivo bhavā varūthyaḥ .
      O Agni, be our closest friend, be thou a kind protector and a gracious Friend.

Declension

Masculine a-stem declension of अन्तम (ántama)
SingularDualPlural
Nominativeअन्तमः
ántamaḥ
अन्तमौ
ántamau
अन्तमाः / अन्तमासः¹
ántamāḥ / ántamāsaḥ¹
Vocativeअन्तम
ántama
अन्तमौ
ántamau
अन्तमाः / अन्तमासः¹
ántamāḥ / ántamāsaḥ¹
Accusativeअन्तमम्
ántamam
अन्तमौ
ántamau
अन्तमान्
ántamān
Instrumentalअन्तमेन
ántamena
अन्तमाभ्याम्
ántamābhyām
अन्तमैः / अन्तमेभिः¹
ántamaiḥ / ántamebhiḥ¹
Dativeअन्तमाय
ántamāya
अन्तमाभ्याम्
ántamābhyām
अन्तमेभ्यः
ántamebhyaḥ
Ablativeअन्तमात्
ántamāt
अन्तमाभ्याम्
ántamābhyām
अन्तमेभ्यः
ántamebhyaḥ
Genitiveअन्तमस्य
ántamasya
अन्तमयोः
ántamayoḥ
अन्तमानाम्
ántamānām
Locativeअन्तमे
ántame
अन्तमयोः
ántamayoḥ
अन्तमेषु
ántameṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अन्तमा (ántamā)
SingularDualPlural
Nominativeअन्तमा
ántamā
अन्तमे
ántame
अन्तमाः
ántamāḥ
Vocativeअन्तमे
ántame
अन्तमे
ántame
अन्तमाः
ántamāḥ
Accusativeअन्तमाम्
ántamām
अन्तमे
ántame
अन्तमाः
ántamāḥ
Instrumentalअन्तमया / अन्तमा¹
ántamayā / ántamā¹
अन्तमाभ्याम्
ántamābhyām
अन्तमाभिः
ántamābhiḥ
Dativeअन्तमायै
ántamāyai
अन्तमाभ्याम्
ántamābhyām
अन्तमाभ्यः
ántamābhyaḥ
Ablativeअन्तमायाः
ántamāyāḥ
अन्तमाभ्याम्
ántamābhyām
अन्तमाभ्यः
ántamābhyaḥ
Genitiveअन्तमायाः
ántamāyāḥ
अन्तमयोः
ántamayoḥ
अन्तमानाम्
ántamānām
Locativeअन्तमायाम्
ántamāyām
अन्तमयोः
ántamayoḥ
अन्तमासु
ántamāsu
Notes
  • ¹Vedic
Neuter a-stem declension of अन्तम (ántama)
SingularDualPlural
Nominativeअन्तमम्
ántamam
अन्तमे
ántame
अन्तमानि / अन्तमा¹
ántamāni / ántamā¹
Vocativeअन्तम
ántama
अन्तमे
ántame
अन्तमानि / अन्तमा¹
ántamāni / ántamā¹
Accusativeअन्तमम्
ántamam
अन्तमे
ántame
अन्तमानि / अन्तमा¹
ántamāni / ántamā¹
Instrumentalअन्तमेन
ántamena
अन्तमाभ्याम्
ántamābhyām
अन्तमैः / अन्तमेभिः¹
ántamaiḥ / ántamebhiḥ¹
Dativeअन्तमाय
ántamāya
अन्तमाभ्याम्
ántamābhyām
अन्तमेभ्यः
ántamebhyaḥ
Ablativeअन्तमात्
ántamāt
अन्तमाभ्याम्
ántamābhyām
अन्तमेभ्यः
ántamebhyaḥ
Genitiveअन्तमस्य
ántamasya
अन्तमयोः
ántamayoḥ
अन्तमानाम्
ántamānām
Locativeअन्तमे
ántame
अन्तमयोः
ántamayoḥ
अन्तमेषु
ántameṣu
Notes
  • ¹Vedic
Masculine a-stem declension of अन्तम (antamá)
SingularDualPlural
Nominativeअन्तमः
antamáḥ
अन्तमौ
antamaú
अन्तमाः / अन्तमासः¹
antamā́ḥ / antamā́saḥ¹
Vocativeअन्तम
ántama
अन्तमौ
ántamau
अन्तमाः / अन्तमासः¹
ántamāḥ / ántamāsaḥ¹
Accusativeअन्तमम्
antamám
अन्तमौ
antamaú
अन्तमान्
antamā́n
Instrumentalअन्तमेन
antaména
अन्तमाभ्याम्
antamā́bhyām
अन्तमैः / अन्तमेभिः¹
antamaíḥ / antamébhiḥ¹
Dativeअन्तमाय
antamā́ya
अन्तमाभ्याम्
antamā́bhyām
अन्तमेभ्यः
antamébhyaḥ
Ablativeअन्तमात्
antamā́t
अन्तमाभ्याम्
antamā́bhyām
अन्तमेभ्यः
antamébhyaḥ
Genitiveअन्तमस्य
antamásya
अन्तमयोः
antamáyoḥ
अन्तमानाम्
antamā́nām
Locativeअन्तमे
antamé
अन्तमयोः
antamáyoḥ
अन्तमेषु
antaméṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अन्तमा (antamā́)
SingularDualPlural
Nominativeअन्तमा
antamā́
अन्तमे
antamé
अन्तमाः
antamā́ḥ
Vocativeअन्तमे
ántame
अन्तमे
ántame
अन्तमाः
ántamāḥ
Accusativeअन्तमाम्
antamā́m
अन्तमे
antamé
अन्तमाः
antamā́ḥ
Instrumentalअन्तमया / अन्तमा¹
antamáyā / antamā́¹
अन्तमाभ्याम्
antamā́bhyām
अन्तमाभिः
antamā́bhiḥ
Dativeअन्तमायै
antamā́yai
अन्तमाभ्याम्
antamā́bhyām
अन्तमाभ्यः
antamā́bhyaḥ
Ablativeअन्तमायाः
antamā́yāḥ
अन्तमाभ्याम्
antamā́bhyām
अन्तमाभ्यः
antamā́bhyaḥ
Genitiveअन्तमायाः
antamā́yāḥ
अन्तमयोः
antamáyoḥ
अन्तमानाम्
antamā́nām
Locativeअन्तमायाम्
antamā́yām
अन्तमयोः
antamáyoḥ
अन्तमासु
antamā́su
Notes
  • ¹Vedic
Neuter a-stem declension of अन्तम (antamá)
SingularDualPlural
Nominativeअन्तमम्
antamám
अन्तमे
antamé
अन्तमानि / अन्तमा¹
antamā́ni / antamā́¹
Vocativeअन्तम
ántama
अन्तमे
ántame
अन्तमानि / अन्तमा¹
ántamāni / ántamā¹
Accusativeअन्तमम्
antamám
अन्तमे
antamé
अन्तमानि / अन्तमा¹
antamā́ni / antamā́¹
Instrumentalअन्तमेन
antaména
अन्तमाभ्याम्
antamā́bhyām
अन्तमैः / अन्तमेभिः¹
antamaíḥ / antamébhiḥ¹
Dativeअन्तमाय
antamā́ya
अन्तमाभ्याम्
antamā́bhyām
अन्तमेभ्यः
antamébhyaḥ
Ablativeअन्तमात्
antamā́t
अन्तमाभ्याम्
antamā́bhyām
अन्तमेभ्यः
antamébhyaḥ
Genitiveअन्तमस्य
antamásya
अन्तमयोः
antamáyoḥ
अन्तमानाम्
antamā́nām
Locativeअन्तमे
antamé
अन्तमयोः
antamáyoḥ
अन्तमेषु
antaméṣu
Notes
  • ¹Vedic

Etymology 2

From अन्त (ánta, end) + -म (-ma).

Adjective

अन्तम (antamá)

  1. last; situated at the end

Declension

Masculine a-stem declension of अन्तम (antamá)
SingularDualPlural
Nominativeअन्तमः
antamáḥ
अन्तमौ
antamaú
अन्तमाः / अन्तमासः¹
antamā́ḥ / antamā́saḥ¹
Vocativeअन्तम
ántama
अन्तमौ
ántamau
अन्तमाः / अन्तमासः¹
ántamāḥ / ántamāsaḥ¹
Accusativeअन्तमम्
antamám
अन्तमौ
antamaú
अन्तमान्
antamā́n
Instrumentalअन्तमेन
antaména
अन्तमाभ्याम्
antamā́bhyām
अन्तमैः / अन्तमेभिः¹
antamaíḥ / antamébhiḥ¹
Dativeअन्तमाय
antamā́ya
अन्तमाभ्याम्
antamā́bhyām
अन्तमेभ्यः
antamébhyaḥ
Ablativeअन्तमात्
antamā́t
अन्तमाभ्याम्
antamā́bhyām
अन्तमेभ्यः
antamébhyaḥ
Genitiveअन्तमस्य
antamásya
अन्तमयोः
antamáyoḥ
अन्तमानाम्
antamā́nām
Locativeअन्तमे
antamé
अन्तमयोः
antamáyoḥ
अन्तमेषु
antaméṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अन्तमा (antamā́)
SingularDualPlural
Nominativeअन्तमा
antamā́
अन्तमे
antamé
अन्तमाः
antamā́ḥ
Vocativeअन्तमे
ántame
अन्तमे
ántame
अन्तमाः
ántamāḥ
Accusativeअन्तमाम्
antamā́m
अन्तमे
antamé
अन्तमाः
antamā́ḥ
Instrumentalअन्तमया / अन्तमा¹
antamáyā / antamā́¹
अन्तमाभ्याम्
antamā́bhyām
अन्तमाभिः
antamā́bhiḥ
Dativeअन्तमायै
antamā́yai
अन्तमाभ्याम्
antamā́bhyām
अन्तमाभ्यः
antamā́bhyaḥ
Ablativeअन्तमायाः
antamā́yāḥ
अन्तमाभ्याम्
antamā́bhyām
अन्तमाभ्यः
antamā́bhyaḥ
Genitiveअन्तमायाः
antamā́yāḥ
अन्तमयोः
antamáyoḥ
अन्तमानाम्
antamā́nām
Locativeअन्तमायाम्
antamā́yām
अन्तमयोः
antamáyoḥ
अन्तमासु
antamā́su
Notes
  • ¹Vedic
Neuter a-stem declension of अन्तम (antamá)
SingularDualPlural
Nominativeअन्तमम्
antamám
अन्तमे
antamé
अन्तमानि / अन्तमा¹
antamā́ni / antamā́¹
Vocativeअन्तम
ántama
अन्तमे
ántame
अन्तमानि / अन्तमा¹
ántamāni / ántamā¹
Accusativeअन्तमम्
antamám
अन्तमे
antamé
अन्तमानि / अन्तमा¹
antamā́ni / antamā́¹
Instrumentalअन्तमेन
antaména
अन्तमाभ्याम्
antamā́bhyām
अन्तमैः / अन्तमेभिः¹
antamaíḥ / antamébhiḥ¹
Dativeअन्तमाय
antamā́ya
अन्तमाभ्याम्
antamā́bhyām
अन्तमेभ्यः
antamébhyaḥ
Ablativeअन्तमात्
antamā́t
अन्तमाभ्याम्
antamā́bhyām
अन्तमेभ्यः
antamébhyaḥ
Genitiveअन्तमस्य
antamásya
अन्तमयोः
antamáyoḥ
अन्तमानाम्
antamā́nām
Locativeअन्तमे
antamé
अन्तमयोः
antamáyoḥ
अन्तमेषु
antaméṣu
Notes
  • ¹Vedic

Further reading

  • अन्तम Apte, Vaman Shivaram. Revised and enlarged edition of Prin. V. S. Apte's The practical Sanskrit-English dictionary. Poona: Prasad Prakashan, 1957-1959. 3v.
  • Turner, Ralph Lilley (1969–1985) , antama”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press
  • Monier Williams (1899) , अन्तम”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 43.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/10/3 18:37:11