请输入您要查询的单词:

 

单词 अनवपृग्ण
释义

अनवपृग्ण

Sanskrit

Etymology


Pronunciation

  • (Vedic) IPA(key): /ɐ́.n̪ɐ.ʋɐ.pr̩ɡ.ɳɐ/
  • (Classical) IPA(key): /ɐ.n̪ɐ.ʋɐˈpr̩ɡ.ɳɐ/

Adjective

अनवपृग्ण (ánavapṛgṇa)

  1. unfinished

Declension

Masculine a-stem declension of अनवपृग्ण (ánavapṛgṇa)
SingularDualPlural
Nominativeअनवपृग्णः
ánavapṛgṇaḥ
अनवपृग्णौ
ánavapṛgṇau
अनवपृग्णाः / अनवपृग्णासः¹
ánavapṛgṇāḥ / ánavapṛgṇāsaḥ¹
Vocativeअनवपृग्ण
ánavapṛgṇa
अनवपृग्णौ
ánavapṛgṇau
अनवपृग्णाः / अनवपृग्णासः¹
ánavapṛgṇāḥ / ánavapṛgṇāsaḥ¹
Accusativeअनवपृग्णम्
ánavapṛgṇam
अनवपृग्णौ
ánavapṛgṇau
अनवपृग्णान्
ánavapṛgṇān
Instrumentalअनवपृग्णेन
ánavapṛgṇena
अनवपृग्णाभ्याम्
ánavapṛgṇābhyām
अनवपृग्णैः / अनवपृग्णेभिः¹
ánavapṛgṇaiḥ / ánavapṛgṇebhiḥ¹
Dativeअनवपृग्णाय
ánavapṛgṇāya
अनवपृग्णाभ्याम्
ánavapṛgṇābhyām
अनवपृग्णेभ्यः
ánavapṛgṇebhyaḥ
Ablativeअनवपृग्णात्
ánavapṛgṇāt
अनवपृग्णाभ्याम्
ánavapṛgṇābhyām
अनवपृग्णेभ्यः
ánavapṛgṇebhyaḥ
Genitiveअनवपृग्णस्य
ánavapṛgṇasya
अनवपृग्णयोः
ánavapṛgṇayoḥ
अनवपृग्णानाम्
ánavapṛgṇānām
Locativeअनवपृग्णे
ánavapṛgṇe
अनवपृग्णयोः
ánavapṛgṇayoḥ
अनवपृग्णेषु
ánavapṛgṇeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अनवपृग्णा (ánavapṛgṇā)
SingularDualPlural
Nominativeअनवपृग्णा
ánavapṛgṇā
अनवपृग्णे
ánavapṛgṇe
अनवपृग्णाः
ánavapṛgṇāḥ
Vocativeअनवपृग्णे
ánavapṛgṇe
अनवपृग्णे
ánavapṛgṇe
अनवपृग्णाः
ánavapṛgṇāḥ
Accusativeअनवपृग्णाम्
ánavapṛgṇām
अनवपृग्णे
ánavapṛgṇe
अनवपृग्णाः
ánavapṛgṇāḥ
Instrumentalअनवपृग्णया / अनवपृग्णा¹
ánavapṛgṇayā / ánavapṛgṇā¹
अनवपृग्णाभ्याम्
ánavapṛgṇābhyām
अनवपृग्णाभिः
ánavapṛgṇābhiḥ
Dativeअनवपृग्णायै
ánavapṛgṇāyai
अनवपृग्णाभ्याम्
ánavapṛgṇābhyām
अनवपृग्णाभ्यः
ánavapṛgṇābhyaḥ
Ablativeअनवपृग्णायाः
ánavapṛgṇāyāḥ
अनवपृग्णाभ्याम्
ánavapṛgṇābhyām
अनवपृग्णाभ्यः
ánavapṛgṇābhyaḥ
Genitiveअनवपृग्णायाः
ánavapṛgṇāyāḥ
अनवपृग्णयोः
ánavapṛgṇayoḥ
अनवपृग्णानाम्
ánavapṛgṇānām
Locativeअनवपृग्णायाम्
ánavapṛgṇāyām
अनवपृग्णयोः
ánavapṛgṇayoḥ
अनवपृग्णासु
ánavapṛgṇāsu
Notes
  • ¹Vedic
Neuter a-stem declension of अनवपृग्ण (ánavapṛgṇa)
SingularDualPlural
Nominativeअनवपृग्णम्
ánavapṛgṇam
अनवपृग्णे
ánavapṛgṇe
अनवपृग्णानि / अनवपृग्णा¹
ánavapṛgṇāni / ánavapṛgṇā¹
Vocativeअनवपृग्ण
ánavapṛgṇa
अनवपृग्णे
ánavapṛgṇe
अनवपृग्णानि / अनवपृग्णा¹
ánavapṛgṇāni / ánavapṛgṇā¹
Accusativeअनवपृग्णम्
ánavapṛgṇam
अनवपृग्णे
ánavapṛgṇe
अनवपृग्णानि / अनवपृग्णा¹
ánavapṛgṇāni / ánavapṛgṇā¹
Instrumentalअनवपृग्णेन
ánavapṛgṇena
अनवपृग्णाभ्याम्
ánavapṛgṇābhyām
अनवपृग्णैः / अनवपृग्णेभिः¹
ánavapṛgṇaiḥ / ánavapṛgṇebhiḥ¹
Dativeअनवपृग्णाय
ánavapṛgṇāya
अनवपृग्णाभ्याम्
ánavapṛgṇābhyām
अनवपृग्णेभ्यः
ánavapṛgṇebhyaḥ
Ablativeअनवपृग्णात्
ánavapṛgṇāt
अनवपृग्णाभ्याम्
ánavapṛgṇābhyām
अनवपृग्णेभ्यः
ánavapṛgṇebhyaḥ
Genitiveअनवपृग्णस्य
ánavapṛgṇasya
अनवपृग्णयोः
ánavapṛgṇayoḥ
अनवपृग्णानाम्
ánavapṛgṇānām
Locativeअनवपृग्णे
ánavapṛgṇe
अनवपृग्णयोः
ánavapṛgṇayoḥ
अनवपृग्णेषु
ánavapṛgṇeṣu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/10/5 20:32:25