请输入您要查询的单词:

 

单词 अधिपति
释义

अधिपति

Sanskrit

Noun

अधिपति (adhipati) m

  1. ruler, commander, regent, king
    Synonym: अधिप (adhipa)
  2. (medicine) a particular part of the head (where a wound proves instantly fatal)

Declension

Masculine i-stem declension of अधिपति (adhipati)
SingularDualPlural
Nominativeअधिपतिः
adhipatiḥ
अधिपती
adhipatī
अधिपतयः
adhipatayaḥ
Vocativeअधिपते
adhipate
अधिपती
adhipatī
अधिपतयः
adhipatayaḥ
Accusativeअधिपतिम्
adhipatim
अधिपती
adhipatī
अधिपतीन्
adhipatīn
Instrumentalअधिपतिना / अधिपत्या¹
adhipatinā / adhipatyā¹
अधिपतिभ्याम्
adhipatibhyām
अधिपतिभिः
adhipatibhiḥ
Dativeअधिपतये / अधिपत्ये²
adhipataye / adhipatye²
अधिपतिभ्याम्
adhipatibhyām
अधिपतिभ्यः
adhipatibhyaḥ
Ablativeअधिपतेः / अधिपत्यः²
adhipateḥ / adhipatyaḥ²
अधिपतिभ्याम्
adhipatibhyām
अधिपतिभ्यः
adhipatibhyaḥ
Genitiveअधिपतेः / अधिपत्यः²
adhipateḥ / adhipatyaḥ²
अधिपत्योः
adhipatyoḥ
अधिपतीनाम्
adhipatīnām
Locativeअधिपतौ
adhipatau
अधिपत्योः
adhipatyoḥ
अधिपतिषु
adhipatiṣu
Notes
  • ¹Vedic
  • ²Less common

References

  • Monier Williams (1899), अधिपति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 21.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 0:10:14