请输入您要查询的单词:

 

单词 अधिकारिणी
释义

अधिकारिणी

Hindi

Etymology

Borrowed from Sanskrit अधिकारिणी (adhikāriṇī).

Pronunciation

IPA(key): /ə.d̪ʱɪ.kɑː.ɾɪ.ɳiː/, [ə.d̪ʱɪ.käː.ɾɪ.ɳiː]

Noun

अधिकारिणी (adhikāriṇī) f (masculine अधिकारी)

  1. official, one with authority (feminine)
  2. authoritative (feminine)

Declension


Sanskrit

Etymology

Compound of अधिकार (adhikāra, authority) + -इणी (-iṇī).

Pronunciation

  • (Vedic) IPA(key): /ɐ.d̪ʱi.kɑː.ɽi.ɳiː/
  • (Classical) IPA(key): /ɐ.d̪ʱiˈkɑː.ɽi.ɳiː/

Noun

अधिकारिणी (adhikāriṇī) f (masculine अधिकारिन्)

  1. official, one with authority (feminine)
  2. authoritative (feminine)

Declension

Feminine ī-stem declension of अधिकारिणी (adhikāriṇī)
SingularDualPlural
Nominativeअधिकारिणी
adhikāriṇī
अधिकारिण्यौ / अधिकारिणी¹
adhikāriṇyau / adhikāriṇī¹
अधिकारिण्यः / अधिकारिणीः¹
adhikāriṇyaḥ / adhikāriṇīḥ¹
Vocativeअधिकारिणि
adhikāriṇi
अधिकारिण्यौ / अधिकारिणी¹
adhikāriṇyau / adhikāriṇī¹
अधिकारिण्यः / अधिकारिणीः¹
adhikāriṇyaḥ / adhikāriṇīḥ¹
Accusativeअधिकारिणीम्
adhikāriṇīm
अधिकारिण्यौ / अधिकारिणी¹
adhikāriṇyau / adhikāriṇī¹
अधिकारिणीः
adhikāriṇīḥ
Instrumentalअधिकारिण्या
adhikāriṇyā
अधिकारिणीभ्याम्
adhikāriṇībhyām
अधिकारिणीभिः
adhikāriṇībhiḥ
Dativeअधिकारिण्यै
adhikāriṇyai
अधिकारिणीभ्याम्
adhikāriṇībhyām
अधिकारिणीभ्यः
adhikāriṇībhyaḥ
Ablativeअधिकारिण्याः
adhikāriṇyāḥ
अधिकारिणीभ्याम्
adhikāriṇībhyām
अधिकारिणीभ्यः
adhikāriṇībhyaḥ
Genitiveअधिकारिण्याः
adhikāriṇyāḥ
अधिकारिण्योः
adhikāriṇyoḥ
अधिकारिणीनाम्
adhikāriṇīnām
Locativeअधिकारिण्याम्
adhikāriṇyām
अधिकारिण्योः
adhikāriṇyoḥ
अधिकारिणीषु
adhikāriṇīṣu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/9 2:49:58