请输入您要查询的单词:

 

单词 अधम
释义

अधम

Old Gujarati

Etymology

Borrowed from Sanskrit अधम (adhamá).

Adjective

अधम (adhama)

  1. base, vile

Descendants

  • Gujarati: અધમ (adham) (perhaps)

Sanskrit

Etymology

From Proto-Indo-Aryan *adʰamás, from Proto-Indo-Iranian *adʰamás, from Proto-Indo-European *n̥dʰm̥H-ó-s (lowest), from *(H)n̥dʰér(i) (under, below). Cognate with Latin īnfimus (lowest).

Pronunciation

  • (Vedic) IPA(key): /ɐ.dʱɐ.mɐ́/
  • (Classical) IPA(key): /ˈɐ.d̪ʱɐ.mɐ/

Adjective

अधम (adhamá)

  1. superlative degree of अधर (ádhara); lowest, very low
  2. worst, vilest

Declension

Masculine a-stem declension of अधम
Nom. sg.अधमः (adhamaḥ)
Gen. sg.अधमस्य (adhamasya)
SingularDualPlural
Nominativeअधमः (adhamaḥ)अधमौ (adhamau)अधमाः (adhamāḥ)
Vocativeअधम (adhama)अधमौ (adhamau)अधमाः (adhamāḥ)
Accusativeअधमम् (adhamam)अधमौ (adhamau)अधमान् (adhamān)
Instrumentalअधमेन (adhamena)अधमाभ्याम् (adhamābhyām)अधमैः (adhamaiḥ)
Dativeअधमाय (adhamāya)अधमाभ्याम् (adhamābhyām)अधमेभ्यः (adhamebhyaḥ)
Ablativeअधमात् (adhamāt)अधमाभ्याम् (adhamābhyām)अधमेभ्यः (adhamebhyaḥ)
Genitiveअधमस्य (adhamasya)अधमयोः (adhamayoḥ)अधमानाम् (adhamānām)
Locativeअधमे (adhame)अधमयोः (adhamayoḥ)अधमेषु (adhameṣu)
Feminine ā-stem declension of अधम
Nom. sg.अधमा (adhamā)
Gen. sg.अधमायाः (adhamāyāḥ)
SingularDualPlural
Nominativeअधमा (adhamā)अधमे (adhame)अधमाः (adhamāḥ)
Vocativeअधमे (adhame)अधमे (adhame)अधमाः (adhamāḥ)
Accusativeअधमाम् (adhamām)अधमे (adhame)अधमाः (adhamāḥ)
Instrumentalअधमया (adhamayā)अधमाभ्याम् (adhamābhyām)अधमाभिः (adhamābhiḥ)
Dativeअधमायै (adhamāyai)अधमाभ्याम् (adhamābhyām)अधमाभ्यः (adhamābhyaḥ)
Ablativeअधमायाः (adhamāyāḥ)अधमाभ्याम् (adhamābhyām)अधमाभ्यः (adhamābhyaḥ)
Genitiveअधमायाः (adhamāyāḥ)अधमयोः (adhamayoḥ)अधमानाम् (adhamānām)
Locativeअधमायाम् (adhamāyām)अधमयोः (adhamayoḥ)अधमासु (adhamāsu)
Neuter a-stem declension of अधम
Nom. sg.अधमम् (adhamam)
Gen. sg.अधमस्य (adhamasya)
SingularDualPlural
Nominativeअधमम् (adhamam)अधमे (adhame)अधमानि (adhamāni)
Vocativeअधम (adhama)अधमे (adhame)अधमानि (adhamāni)
Accusativeअधमम् (adhamam)अधमे (adhame)अधमानि (adhamāni)
Instrumentalअधमेन (adhamena)अधमाभ्याम् (adhamābhyām)अधमैः (adhamaiḥ)
Dativeअधमाय (adhamāya)अधमाभ्याम् (adhamābhyām)अधमेभ्यः (adhamebhyaḥ)
Ablativeअधमात् (adhamāt)अधमाभ्याम् (adhamābhyām)अधमेभ्यः (adhamebhyaḥ)
Genitiveअधमस्य (adhamasya)अधमयोः (adhamayoḥ)अधमानाम् (adhamānām)
Locativeअधमे (adhame)अधमयोः (adhamayoḥ)अधमेषु (adhameṣu)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/6 18:09:11