请输入您要查询的单词:

 

单词 अद्रि
释义

अद्रि

Sanskrit

Etymology

From Proto-Indo-Aryan *Hádriṣ, from Proto-Indo-Iranian *Hádriš, from Proto-Indo-European *Hód-ris, from *Hond- (stone). Cognate with Middle Irish ond and possibly Old Armenian անտառ (antaṙ, forest).

Pronunciation

  • (Vedic) IPA(key): /ɐ́d̪.ɽi/
  • (Classical) IPA(key): /ˈɐd̪.ɽi/

Noun

अद्रि (ádri) m

  1. rock, stone
  2. mountain

Declension

Masculine i-stem declension of अद्रि (ádri)
SingularDualPlural
Nominativeअद्रिः
ádriḥ
अद्री
ádrī
अद्रयः
ádrayaḥ
Vocativeअद्रे
ádre
अद्री
ádrī
अद्रयः
ádrayaḥ
Accusativeअद्रिम्
ádrim
अद्री
ádrī
अद्रीन्
ádrīn
Instrumentalअद्रिणा / अद्र्या¹
ádriṇā / ádryā¹
अद्रिभ्याम्
ádribhyām
अद्रिभिः
ádribhiḥ
Dativeअद्रये / अद्र्ये²
ádraye / ádrye²
अद्रिभ्याम्
ádribhyām
अद्रिभ्यः
ádribhyaḥ
Ablativeअद्रेः / अद्र्यः²
ádreḥ / ádryaḥ²
अद्रिभ्याम्
ádribhyām
अद्रिभ्यः
ádribhyaḥ
Genitiveअद्रेः / अद्र्यः²
ádreḥ / ádryaḥ²
अद्र्योः
ádryoḥ
अद्रीणाम्
ádrīṇām
Locativeअद्रौ
ádrau
अद्र्योः
ádryoḥ
अद्रिषु
ádriṣu
Notes
  • ¹Vedic
  • ²Less common
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/6 14:03:36