请输入您要查询的单词:

 

单词 अदृष्ट
释义

अदृष्ट

Sanskrit

Etymology

अ- (a-, not) + दृष्ट (dṛṣṭa, seen)

Adjective

अदृष्ट (adṛṣṭa)

  1. unseen, invisible, unknown, unforeseen

Declension

Masculine a-stem declension of अदृष्ट
Nom. sg.अदृष्टः (adṛṣṭaḥ)
Gen. sg.अदृष्टस्य (adṛṣṭasya)
SingularDualPlural
Nominativeअदृष्टः (adṛṣṭaḥ)अदृष्टौ (adṛṣṭau)अदृष्टाः (adṛṣṭāḥ)
Vocativeअदृष्ट (adṛṣṭa)अदृष्टौ (adṛṣṭau)अदृष्टाः (adṛṣṭāḥ)
Accusativeअदृष्टम् (adṛṣṭam)अदृष्टौ (adṛṣṭau)अदृष्टान् (adṛṣṭān)
Instrumentalअदृष्टेन (adṛṣṭena)अदृष्टाभ्याम् (adṛṣṭābhyām)अदृष्टैः (adṛṣṭaiḥ)
Dativeअदृष्टाय (adṛṣṭāya)अदृष्टाभ्याम् (adṛṣṭābhyām)अदृष्टेभ्यः (adṛṣṭebhyaḥ)
Ablativeअदृष्टात् (adṛṣṭāt)अदृष्टाभ्याम् (adṛṣṭābhyām)अदृष्टेभ्यः (adṛṣṭebhyaḥ)
Genitiveअदृष्टस्य (adṛṣṭasya)अदृष्टयोः (adṛṣṭayoḥ)अदृष्टानाम् (adṛṣṭānām)
Locativeअदृष्टे (adṛṣṭe)अदृष्टयोः (adṛṣṭayoḥ)अदृष्टेषु (adṛṣṭeṣu)
Feminine ā-stem declension of अदृष्ट
Nom. sg.अदृष्टा (adṛṣṭā)
Gen. sg.अदृष्टायाः (adṛṣṭāyāḥ)
SingularDualPlural
Nominativeअदृष्टा (adṛṣṭā)अदृष्टे (adṛṣṭe)अदृष्टाः (adṛṣṭāḥ)
Vocativeअदृष्टे (adṛṣṭe)अदृष्टे (adṛṣṭe)अदृष्टाः (adṛṣṭāḥ)
Accusativeअदृष्टाम् (adṛṣṭām)अदृष्टे (adṛṣṭe)अदृष्टाः (adṛṣṭāḥ)
Instrumentalअदृष्टया (adṛṣṭayā)अदृष्टाभ्याम् (adṛṣṭābhyām)अदृष्टाभिः (adṛṣṭābhiḥ)
Dativeअदृष्टायै (adṛṣṭāyai)अदृष्टाभ्याम् (adṛṣṭābhyām)अदृष्टाभ्यः (adṛṣṭābhyaḥ)
Ablativeअदृष्टायाः (adṛṣṭāyāḥ)अदृष्टाभ्याम् (adṛṣṭābhyām)अदृष्टाभ्यः (adṛṣṭābhyaḥ)
Genitiveअदृष्टायाः (adṛṣṭāyāḥ)अदृष्टयोः (adṛṣṭayoḥ)अदृष्टानाम् (adṛṣṭānām)
Locativeअदृष्टायाम् (adṛṣṭāyām)अदृष्टयोः (adṛṣṭayoḥ)अदृष्टासु (adṛṣṭāsu)
Neuter a-stem declension of अदृष्ट
Nom. sg.अदृष्टम् (adṛṣṭam)
Gen. sg.अदृष्टस्य (adṛṣṭasya)
SingularDualPlural
Nominativeअदृष्टम् (adṛṣṭam)अदृष्टे (adṛṣṭe)अदृष्टानि (adṛṣṭāni)
Vocativeअदृष्ट (adṛṣṭa)अदृष्टे (adṛṣṭe)अदृष्टानि (adṛṣṭāni)
Accusativeअदृष्टम् (adṛṣṭam)अदृष्टे (adṛṣṭe)अदृष्टानि (adṛṣṭāni)
Instrumentalअदृष्टेन (adṛṣṭena)अदृष्टाभ्याम् (adṛṣṭābhyām)अदृष्टैः (adṛṣṭaiḥ)
Dativeअदृष्टाय (adṛṣṭāya)अदृष्टाभ्याम् (adṛṣṭābhyām)अदृष्टेभ्यः (adṛṣṭebhyaḥ)
Ablativeअदृष्टात् (adṛṣṭāt)अदृष्टाभ्याम् (adṛṣṭābhyām)अदृष्टेभ्यः (adṛṣṭebhyaḥ)
Genitiveअदृष्टस्य (adṛṣṭasya)अदृष्टयोः (adṛṣṭayoḥ)अदृष्टानाम् (adṛṣṭānām)
Locativeअदृष्टे (adṛṣṭe)अदृष्टयोः (adṛṣṭayoḥ)अदृष्टेषु (adṛṣṭeṣu)

Noun

अदृष्ट (adṛṣṭa) m

  1. a certain poison or poisonous vermin (AV.)

Declension

Masculine a-stem declension of अदृष्ट
Nom. sg.अदृष्टः (adṛṣṭaḥ)
Gen. sg.अदृष्टस्य (adṛṣṭasya)
SingularDualPlural
Nominativeअदृष्टः (adṛṣṭaḥ)अदृष्टौ (adṛṣṭau)अदृष्टाः (adṛṣṭāḥ)
Vocativeअदृष्ट (adṛṣṭa)अदृष्टौ (adṛṣṭau)अदृष्टाः (adṛṣṭāḥ)
Accusativeअदृष्टम् (adṛṣṭam)अदृष्टौ (adṛṣṭau)अदृष्टान् (adṛṣṭān)
Instrumentalअदृष्टेन (adṛṣṭena)अदृष्टाभ्याम् (adṛṣṭābhyām)अदृष्टैः (adṛṣṭaiḥ)
Dativeअदृष्टाय (adṛṣṭāya)अदृष्टाभ्याम् (adṛṣṭābhyām)अदृष्टेभ्यः (adṛṣṭebhyaḥ)
Ablativeअदृष्टात् (adṛṣṭāt)अदृष्टाभ्याम् (adṛṣṭābhyām)अदृष्टेभ्यः (adṛṣṭebhyaḥ)
Genitiveअदृष्टस्य (adṛṣṭasya)अदृष्टयोः (adṛṣṭayoḥ)अदृष्टानाम् (adṛṣṭānām)
Locativeअदृष्टे (adṛṣṭe)अदृष्टयोः (adṛṣṭayoḥ)अदृष्टेषु (adṛṣṭeṣu)

Noun

अदृष्ट (adṛṣṭa) n

  1. unforeseen calamity
  2. that which is imperceptible
  3. karma
  4. destiny, fortune

Declension

Neuter a-stem declension of अदृष्ट
Nom. sg.अदृष्टम् (adṛṣṭam)
Gen. sg.अदृष्टस्य (adṛṣṭasya)
SingularDualPlural
Nominativeअदृष्टम् (adṛṣṭam)अदृष्टे (adṛṣṭe)अदृष्टानि (adṛṣṭāni)
Vocativeअदृष्ट (adṛṣṭa)अदृष्टे (adṛṣṭe)अदृष्टानि (adṛṣṭāni)
Accusativeअदृष्टम् (adṛṣṭam)अदृष्टे (adṛṣṭe)अदृष्टानि (adṛṣṭāni)
Instrumentalअदृष्टेन (adṛṣṭena)अदृष्टाभ्याम् (adṛṣṭābhyām)अदृष्टैः (adṛṣṭaiḥ)
Dativeअदृष्टाय (adṛṣṭāya)अदृष्टाभ्याम् (adṛṣṭābhyām)अदृष्टेभ्यः (adṛṣṭebhyaḥ)
Ablativeअदृष्टात् (adṛṣṭāt)अदृष्टाभ्याम् (adṛṣṭābhyām)अदृष्टेभ्यः (adṛṣṭebhyaḥ)
Genitiveअदृष्टस्य (adṛṣṭasya)अदृष्टयोः (adṛṣṭayoḥ)अदृष्टानाम् (adṛṣṭānām)
Locativeअदृष्टे (adṛṣṭe)अदृष्टयोः (adṛṣṭayoḥ)अदृष्टेषु (adṛṣṭeṣu)

References

  • Monier Williams (1899), अदृष्ट”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 0018.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/31 17:50:17