请输入您要查询的单词:

 

单词 अदनीय
释义

अदनीय

Sanskrit

Alternative scripts

Etymology

From the root अद् (ad, to eat).

Pronunciation

  • (Vedic) IPA(key): /ɐ.dɐ́.niː.jɐ/
  • (Classical) IPA(key): /ɐ.d̪ɐˈn̪iː.jɐ/

Adjective

अदनीय (adanīya)

  1. to be eaten
  2. what may be eaten

Declension

Masculine a-stem declension of अदनीय (adanīya)
SingularDualPlural
Nominativeअदनीयः
adanīyaḥ
अदनीयौ
adanīyau
अदनीयाः / अदनीयासः¹
adanīyāḥ / adanīyāsaḥ¹
Vocativeअदनीय
adanīya
अदनीयौ
adanīyau
अदनीयाः / अदनीयासः¹
adanīyāḥ / adanīyāsaḥ¹
Accusativeअदनीयम्
adanīyam
अदनीयौ
adanīyau
अदनीयान्
adanīyān
Instrumentalअदनीयेन
adanīyena
अदनीयाभ्याम्
adanīyābhyām
अदनीयैः / अदनीयेभिः¹
adanīyaiḥ / adanīyebhiḥ¹
Dativeअदनीयाय
adanīyāya
अदनीयाभ्याम्
adanīyābhyām
अदनीयेभ्यः
adanīyebhyaḥ
Ablativeअदनीयात्
adanīyāt
अदनीयाभ्याम्
adanīyābhyām
अदनीयेभ्यः
adanīyebhyaḥ
Genitiveअदनीयस्य
adanīyasya
अदनीययोः
adanīyayoḥ
अदनीयानाम्
adanīyānām
Locativeअदनीये
adanīye
अदनीययोः
adanīyayoḥ
अदनीयेषु
adanīyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अदनिया (adaniyā)
SingularDualPlural
Nominativeअदनिया
adaniyā
अदनिये
adaniye
अदनियाः
adaniyāḥ
Vocativeअदनिये
adaniye
अदनिये
adaniye
अदनियाः
adaniyāḥ
Accusativeअदनियाम्
adaniyām
अदनिये
adaniye
अदनियाः
adaniyāḥ
Instrumentalअदनियया / अदनिया¹
adaniyayā / adaniyā¹
अदनियाभ्याम्
adaniyābhyām
अदनियाभिः
adaniyābhiḥ
Dativeअदनियायै
adaniyāyai
अदनियाभ्याम्
adaniyābhyām
अदनियाभ्यः
adaniyābhyaḥ
Ablativeअदनियायाः
adaniyāyāḥ
अदनियाभ्याम्
adaniyābhyām
अदनियाभ्यः
adaniyābhyaḥ
Genitiveअदनियायाः
adaniyāyāḥ
अदनिययोः
adaniyayoḥ
अदनियानाम्
adaniyānām
Locativeअदनियायाम्
adaniyāyām
अदनिययोः
adaniyayoḥ
अदनियासु
adaniyāsu
Notes
  • ¹Vedic
Neuter a-stem declension of अदनीय (adanīya)
SingularDualPlural
Nominativeअदनीयम्
adanīyam
अदनीये
adanīye
अदनीयानि / अदनीया¹
adanīyāni / adanīyā¹
Vocativeअदनीय
adanīya
अदनीये
adanīye
अदनीयानि / अदनीया¹
adanīyāni / adanīyā¹
Accusativeअदनीयम्
adanīyam
अदनीये
adanīye
अदनीयानि / अदनीया¹
adanīyāni / adanīyā¹
Instrumentalअदनीयेन
adanīyena
अदनीयाभ्याम्
adanīyābhyām
अदनीयैः / अदनीयेभिः¹
adanīyaiḥ / adanīyebhiḥ¹
Dativeअदनीयाय
adanīyāya
अदनीयाभ्याम्
adanīyābhyām
अदनीयेभ्यः
adanīyebhyaḥ
Ablativeअदनीयात्
adanīyāt
अदनीयाभ्याम्
adanīyābhyām
अदनीयेभ्यः
adanīyebhyaḥ
Genitiveअदनीयस्य
adanīyasya
अदनीययोः
adanīyayoḥ
अदनीयानाम्
adanīyānām
Locativeअदनीये
adanīye
अदनीययोः
adanīyayoḥ
अदनीयेषु
adanīyeṣu
Notes
  • ¹Vedic

References

  • Monier Williams (1899), अदनीय”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 0017.
  • Arthur Anthony Macdonell (1893), अदनीय”, in A practical Sanskrit dictionary with transliteration, accentuation, and etymological analysis throughout, London: Oxford University Press
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/9/9 10:47:52