请输入您要查询的单词:

 

单词 अत्क
释义

अत्क

Sanskrit

Etymology

From Proto-Indo-Aryan *átkas, from Proto-Indo-Iranian *átkas, perhaps from the BMAC substrate. Cognate with Avestan 𐬀𐬜𐬐𐬀 (aδka).[1]

Pronunciation

  • (Vedic) IPA(key): /ɐ́t̪.kɐ/, [ɐ́t̪̚.kɐ]
  • (Classical) IPA(key): /ˈɐt̪.kɐ/, [ˈɐt̪̚.kɐ]

Noun

अत्क (átka) m

  1. cloak, garment

Declension

Masculine a-stem declension of अत्क (átka)
SingularDualPlural
Nominativeअत्कः
átkaḥ
अत्कौ
átkau
अत्काः / अत्कासः¹
átkāḥ / átkāsaḥ¹
Vocativeअत्क
átka
अत्कौ
átkau
अत्काः / अत्कासः¹
átkāḥ / átkāsaḥ¹
Accusativeअत्कम्
átkam
अत्कौ
átkau
अत्कान्
átkān
Instrumentalअत्केन
átkena
अत्काभ्याम्
átkābhyām
अत्कैः / अत्केभिः¹
átkaiḥ / átkebhiḥ¹
Dativeअत्काय
átkāya
अत्काभ्याम्
átkābhyām
अत्केभ्यः
átkebhyaḥ
Ablativeअत्कात्
átkāt
अत्काभ्याम्
átkābhyām
अत्केभ्यः
átkebhyaḥ
Genitiveअत्कस्य
átkasya
अत्कयोः
átkayoḥ
अत्कानाम्
átkānām
Locativeअत्के
átke
अत्कयोः
átkayoḥ
अत्केषु
átkeṣu
Notes
  • ¹Vedic

References

  1. Lubotsky, Alexander (1999), “The Indo-Iranian substratum”, in Early Contacts between Uralic and Indo-European: Linguistic and Archaeological Considerations, Helsinki, page 8
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/6 14:39:53