请输入您要查询的单词:

 

单词 अणु
释义

अणु

Hindi

Etymology

Borrowed from Sanskrit अणु (aṇu).

Pronunciation

  • (Delhi Hindi) IPA(key): /ə.ɳuː/
  • (file)

Noun

अणु (aṇu) m (Urdu spelling انو)

  1. molecule
  2. particle
    Synonym: कण (kaṇ)

Declension

Derived terms

  • जीवाणु (jīvāṇu)
  • नपुंसाणु (napunsāṇu)
  • परमाणु (parmāṇu)
  • प्रकाशाणु (prakāśāṇu)
  • विषाणु (viṣāṇu)

Nepali

Pronunciation

  • IPA(key): [ʌɽ̃u]
  • Phonetic Devanagari: अणु

Noun

अणु (aṇu) m

  1. molecule
  2. atom
  3. particle

Derived terms

  • कीटाणु (kīṭāṇu)
  • जीवाणु (jīvāṇu)
  • परमाणु (parmāṇu)
  • विषाणु (viṣāṇu)

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *Harnuṣ.

This etymology is incomplete. You can help Wiktionary by elaborating on the origins of this term.

Pronunciation

  • (Vedic) IPA(key): /ɐ.ɳu/
  • (Classical) IPA(key): /ˈɐ.ɳu/

Noun

अणु (aṇu) m

  1. atom, particle

Declension

Masculine u-stem declension of अणु (aṇu)
SingularDualPlural
Nominativeअणुः
aṇuḥ
अणू
aṇū
अणवः
aṇavaḥ
Vocativeअणो
aṇo
अणू
aṇū
अणवः
aṇavaḥ
Accusativeअणुम्
aṇum
अणू
aṇū
अणून्
aṇūn
Instrumentalअणुना / अण्वा¹
aṇunā / aṇvā¹
अणुभ्याम्
aṇubhyām
अणुभिः
aṇubhiḥ
Dativeअणवे / अण्वे²
aṇave / aṇve²
अणुभ्याम्
aṇubhyām
अणुभ्यः
aṇubhyaḥ
Ablativeअणोः / अण्वः²
aṇoḥ / aṇvaḥ²
अणुभ्याम्
aṇubhyām
अणुभ्यः
aṇubhyaḥ
Genitiveअणोः / अण्वः²
aṇoḥ / aṇvaḥ²
अण्वोः
aṇvoḥ
अणूनाम्
aṇūnām
Locativeअणौ
aṇau
अण्वोः
aṇvoḥ
अणुषु
aṇuṣu
Notes
  • ¹Vedic
  • ²Less common

Adjective

अणु (aṇu)

  1. minute, atomic
  2. fine

Declension

Masculine u-stem declension of अणु (aṇu)
SingularDualPlural
Nominativeअणुः
aṇuḥ
अणू
aṇū
अणवः
aṇavaḥ
Vocativeअणो
aṇo
अणू
aṇū
अणवः
aṇavaḥ
Accusativeअणुम्
aṇum
अणू
aṇū
अणून्
aṇūn
Instrumentalअणुना / अण्वा¹
aṇunā / aṇvā¹
अणुभ्याम्
aṇubhyām
अणुभिः
aṇubhiḥ
Dativeअणवे / अण्वे²
aṇave / aṇve²
अणुभ्याम्
aṇubhyām
अणुभ्यः
aṇubhyaḥ
Ablativeअणोः / अण्वः²
aṇoḥ / aṇvaḥ²
अणुभ्याम्
aṇubhyām
अणुभ्यः
aṇubhyaḥ
Genitiveअणोः / अण्वः²
aṇoḥ / aṇvaḥ²
अण्वोः
aṇvoḥ
अणूनाम्
aṇūnām
Locativeअणौ
aṇau
अण्वोः
aṇvoḥ
अणुषु
aṇuṣu
Notes
  • ¹Vedic
  • ²Less common
Feminine ī-stem declension of अण्वी (aṇvī)
SingularDualPlural
Nominativeअण्वी
aṇvī
अण्व्यौ / अण्वी¹
aṇvyau / aṇvī¹
अण्व्यः / अण्वीः¹
aṇvyaḥ / aṇvīḥ¹
Vocativeअण्वि
aṇvi
अण्व्यौ / अण्वी¹
aṇvyau / aṇvī¹
अण्व्यः / अण्वीः¹
aṇvyaḥ / aṇvīḥ¹
Accusativeअण्वीम्
aṇvīm
अण्व्यौ / अण्वी¹
aṇvyau / aṇvī¹
अण्वीः
aṇvīḥ
Instrumentalअण्व्या
aṇvyā
अण्वीभ्याम्
aṇvībhyām
अण्वीभिः
aṇvībhiḥ
Dativeअण्व्यै
aṇvyai
अण्वीभ्याम्
aṇvībhyām
अण्वीभ्यः
aṇvībhyaḥ
Ablativeअण्व्याः
aṇvyāḥ
अण्वीभ्याम्
aṇvībhyām
अण्वीभ्यः
aṇvībhyaḥ
Genitiveअण्व्याः
aṇvyāḥ
अण्व्योः
aṇvyoḥ
अण्वीनाम्
aṇvīnām
Locativeअण्व्याम्
aṇvyām
अण्व्योः
aṇvyoḥ
अण्वीषु
aṇvīṣu
Notes
  • ¹Vedic
Neuter u-stem declension of अणु (aṇu)
SingularDualPlural
Nominativeअणु
aṇu
अणुनी
aṇunī
अणू / अणु / अणूनि¹
aṇū / aṇu / aṇūni¹
Vocativeअणु / अणो
aṇu / aṇo
अणुनी
aṇunī
अणू / अणु / अणूनि¹
aṇū / aṇu / aṇūni¹
Accusativeअणु
aṇu
अणुनी
aṇunī
अणू / अणु / अणूनि¹
aṇū / aṇu / aṇūni¹
Instrumentalअणुना / अण्वा²
aṇunā / aṇvā²
अणुभ्याम्
aṇubhyām
अणुभिः
aṇubhiḥ
Dativeअणवे / अण्वे³
aṇave / aṇve³
अणुभ्याम्
aṇubhyām
अणुभ्यः
aṇubhyaḥ
Ablativeअणोः / अणुनः¹ / अण्वः³
aṇoḥ / aṇunaḥ¹ / aṇvaḥ³
अणुभ्याम्
aṇubhyām
अणुभ्यः
aṇubhyaḥ
Genitiveअणोः / अणुनः¹ / अण्वः³
aṇoḥ / aṇunaḥ¹ / aṇvaḥ³
अणुनोः
aṇunoḥ
अणूनाम्
aṇūnām
Locativeअणुनि
aṇuni
अणुनोः
aṇunoḥ
अणुषु
aṇuṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common

Descendants

  • Assamese: অণু (onu)
  • Bengali: অণু (ôṇu)
  • Hindi: अणू (aṇū)
  • Konkani: अणू (aṇū)
  • Marathi: अणु (aṇu)
  • Nepali: अणु (aṇu)
  • Oriya: ଅଣୁ (ôṇu)
  • Punjabi: ਅਣੂ (aṇū)
  • Tamil: அணு (aṇu)
  • Telugu: అణువు (aṇuvu)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/2 6:54:18