请输入您要查询的单词:

 

单词 अञ्जस्
释义

अञ्जस्

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *Hánȷ́as, from Proto-Indo-Iranian *Hánǰas, from Proto-Indo-European *h₃éngʷos (fat, grease), from *h₃engʷ- (to smear, anoint). Cognate with Latin unguen, dialectal German Anke.

Pronunciation

  • (Vedic) IPA(key): /ɐ́ɲ.d͡ʑɐs̪/
  • (Classical) IPA(key): /ˈɐɲ.d͡ʑɐs̪/

Noun

अञ्जस् (áñjas) n

  1. ointment
    Synonym: लेप (lepa)

Declension

Neuter as-stem declension of अञ्जस् (áñjas)
SingularDualPlural
Nominativeअञ्जः
áñjaḥ
अञ्जसी
áñjasī
अञ्जांसि
áñjāṃsi
Vocativeअञ्जः
áñjaḥ
अञ्जसी
áñjasī
अञ्जांसि
áñjāṃsi
Accusativeअञ्जः
áñjaḥ
अञ्जसी
áñjasī
अञ्जांसि
áñjāṃsi
Instrumentalअञ्जसा
áñjasā
अञ्जोभ्याम्
áñjobhyām
अञ्जोभिः
áñjobhiḥ
Dativeअञ्जसे
áñjase
अञ्जोभ्याम्
áñjobhyām
अञ्जोभ्यः
áñjobhyaḥ
Ablativeअञ्जसः
áñjasaḥ
अञ्जोभ्याम्
áñjobhyām
अञ्जोभ्यः
áñjobhyaḥ
Genitiveअञ्जसः
áñjasaḥ
अञ्जसोः
áñjasoḥ
अञ्जसाम्
áñjasām
Locativeअञ्जसि
áñjasi
अञ्जसोः
áñjasoḥ
अञ्जःसु
áñjaḥsu
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/6 13:00:02