请输入您要查询的单词:

 

单词 अञ्जना
释义

अञ्जना

See also: अञ्जन

Sanskrit

Etymology

From the root अञ्ज् (añj, to decorate, prepare, honour, cause)

Pronunciation

  • (Vedic) IPA(key): /ɐɲ.d͡ʑɐ.n̪ɑː/
  • (Classical) IPA(key): /ˈɐɲ.d͡ʑɐ.n̪ɑː/

Noun

अञ्जना (añjanā) f

  1. a kind of domestic lizard
  2. a fabulous serpent
  3. paint, epecially if cosmetic
  4. a magic ointment
  5. the act of applying ointments or pigments
  6. ink
  7. night
  8. fire

Declension

Feminine ā-stem declension of अञ्जना (añjanā)
SingularDualPlural
Nominativeअञ्जना
añjanā
अञ्जने
añjane
अञ्जनाः
añjanāḥ
Vocativeअञ्जने
añjane
अञ्जने
añjane
अञ्जनाः
añjanāḥ
Accusativeअञ्जनाम्
añjanām
अञ्जने
añjane
अञ्जनाः
añjanāḥ
Instrumentalअञ्जनया / अञ्जना¹
añjanayā / añjanā¹
अञ्जनाभ्याम्
añjanābhyām
अञ्जनाभिः
añjanābhiḥ
Dativeअञ्जनायै
añjanāyai
अञ्जनाभ्याम्
añjanābhyām
अञ्जनाभ्यः
añjanābhyaḥ
Ablativeअञ्जनायाः
añjanāyāḥ
अञ्जनाभ्याम्
añjanābhyām
अञ्जनाभ्यः
añjanābhyaḥ
Genitiveअञ्जनायाः
añjanāyāḥ
अञ्जनयोः
añjanayoḥ
अञ्जनानाम्
añjanānām
Locativeअञ्जनायाम्
añjanāyām
अञ्जनयोः
añjanayoḥ
अञ्जनासु
añjanāsu
Notes
  • ¹Vedic

Derived terms

  • आंजनेय (āṃjaneya), आञ्जनेय (āñjaneya, son of Añjanā (ie, Hanuman))
  • अञ्जनाधिका (añjanādhikā, a species of lizard)
  • अञ्जनाम्भस् (añjanāmbhas, eyewater)

References

  • Monier Williams (1899), अञ्जना”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 11.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/6 11:11:09