请输入您要查询的单词:

 

单词 अञ्चति
释义

अञ्चति

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *Hánčati, *Háčati, from Proto-Indo-Iranian *h₂énk-ti ~ h₂n̥k-énti.

Pronunciation

for the verb:

  • (Vedic) IPA(key): /ɐ́ɲ.t͡ɕɐ.t̪i/
  • (Classical) IPA(key): /ˈɐɲ.t͡ɕɐ.t̪i/

for the noun:

  • (Vedic) IPA(key): /ɐɲ.t͡ɕɐ.t̪i/
  • (Classical) IPA(key): /ˈɐɲ.t͡ɕɐ.t̪i/

Verb

अञ्चति (áncati) (root अञ्च्, class 1, type P, present)

  1. to bend, curve, incline, curl
  2. to revere
  3. to honour
  4. to tend, move, go, wander about
  5. to request

Conjugation

Conjugation of अञ्चति (añcati)
NumberNumberNumber
SingularDualPluralSingularDualPluralSingularDualPlural
Present tense
VoiceActive VoiceMiddle VoicePassive Voice
Person3rd personअञ्चति
añcati
अञ्चतः
añcataḥ
अञ्चन्ति
añcanti
अञ्चते
añcate
अञ्चेते
añcete
अञ्चन्ते
añcante
अञ्च्यते
añcyate
अञ्च्येते
añcyete
अञ्च्यन्ते
añcyante
2nd personअञ्चसि
añcasi
अञ्चथः
añcathaḥ
अञ्चथ
añcatha
अञ्चसे
añcase
अञ्चेथे
añcethe
अञ्चध्वे
añcadhve
अञ्च्यसे
añcyase
अञ्च्येथे
añcyethe
अञ्च्येध्वे
añcyedhve
1st personअञ्चामि
añcāmi
अञ्चावः
añcāvaḥ
अञ्चामः
añcāmaḥ
अञ्चे
añce
अञ्चावहे
añcāvahe
अञ्चामहे
añcāmahe
अञ्च्ये
añcye
अञ्च्यावहे
añcyāvahe
अञ्च्यामहे
añcyāmahe
Past tense (Imperfective)
VoiceActive VoiceMiddle VoicePassive Voice
Person3rd personआञ्चत्
āñcat
आञ्चताम्
āñcatām
आञ्चन्
āñcan
आञ्चत
āñcata
आञ्चेताम्
āñcetām
आञ्चन्त
āñcanta
अञ्च्यत
añcyata
अञ्च्येताम्
añcyetām
अञ्च्यन्त
añcyanta
2nd personआञ्चः
āñcaḥ
आञ्चतम्
āñcatam
आञ्चत
āñcata
आञ्चथाः
āñcathāḥ
आञ्चेथाम्
āñcethām
आञ्चध्वम्
āñcadhvam
अञ्च्यथाः
añcyathāḥ
अञ्च्येथाम्
añcyethām
अञ्च्यध्वम्
añcyadhvam
1st personआञ्चम्
āñcam
आञ्चाव
āñcāva
आञ्चाम
āñcāma
आञ्चे
āñce
आञ्चावहि
āñcāvahi
आञ्चामहि
āñcāmahi
अञ्च्ये
añcye
अञ्च्यावहि
añcyāvahi
अञ्च्यामहि
añcyāmahi
Imperative mood
VoiceActive VoiceMiddle VoicePassive Voice
Person3rd personअञ्चतु
añcatu
अञ्चताम्
añcatām
अञ्चन्तु
añcantu
अञ्चताम्
añcatām
अञ्चेताम्
añcetām
अञ्चन्ताम्
añcantām
अञ्च्यताम्
añcyatām
अञ्च्येताम्
añcyetām
अञ्च्यन्ताम्
añcyantām
2nd personअञ्च
añca
अञ्चतम्
añcatam
अञ्चत
añcata
अञ्चस्व
añcasva
अञ्चेथाम्
añcethām
अञ्चध्वम्
añcadhvam
अञ्च्यस्व
añcyasva
अञ्च्येथाम्
añcyethām
अञ्च्यध्वम्
añcyadhvam
1st personअञ्चानि
añcāni
अञ्चाव
añcāva
अञ्चाम
añcāma
अञ्चै
añcai
अञ्चावहै
añcāvahai
अञ्चामहै
añcāmahai
अञ्च्यै
añcyai
अञ्च्यावहै
añcyāvahai
अञ्च्यामहै
añcyāmahai
Potential mood / Optative mood
VoiceActive VoiceMiddle VoicePassive Voice
Person3rd personअञ्चेत्
añcet
अञ्चेताम्
añcetām
अञ्चेयुः
añceyuḥ
अञ्चेत
añceta
अञ्चेयाताम्
añceyātām
अञ्चेरन्
añceran
अञ्च्येत
añcyeta
अञ्च्येयाताम्
añcyeyātām
अञ्च्येरन्
añcyeran
2nd personअञ्चेः
añceḥ
अञ्चेतम्
añcetam
अञ्चेत
añceta
अञ्चेथाः
añcethāḥ
अञ्चेयाथाम्
añceyāthām
अञ्चेध्वम्
añcedhvam
अञ्च्येथाः
añcyethāḥ
अञ्च्येयाथाम्
añcyeyāthām
अञ्च्येध्वम्
añcyedhvam
1st personअञ्चेयम्
añceyam
अञ्चेव
añceva
अञ्चेम
añcema
अञ्चेय
añceya
अञ्चेवहि
añcevahi
अञ्चेमहि
añcemahi
अञ्च्येय
añcyeya
अञ्च्येवहि
añcyevahi
अञ्च्येमहि
añcyemahi

Alternative forms

  • अञ्चते (añcate), अचति (acati)

Noun

अञ्चति (añcati) m

  1. wind
    Synonyms: see Thesaurus:वायु
  2. fire
    Synonyms: see Thesaurus:अग्नि

Declension

Masculine i-stem declension of अञ्चति (añcati)
SingularDualPlural
Nominativeअञ्चतिः
añcatiḥ
अञ्चती
añcatī
अञ्चतयः
añcatayaḥ
Vocativeअञ्चते
añcate
अञ्चती
añcatī
अञ्चतयः
añcatayaḥ
Accusativeअञ्चतिम्
añcatim
अञ्चती
añcatī
अञ्चतीन्
añcatīn
Instrumentalअञ्चतिना / अञ्चत्या¹
añcatinā / añcatyā¹
अञ्चतिभ्याम्
añcatibhyām
अञ्चतिभिः
añcatibhiḥ
Dativeअञ्चतये / अञ्चत्ये²
añcataye / añcatye²
अञ्चतिभ्याम्
añcatibhyām
अञ्चतिभ्यः
añcatibhyaḥ
Ablativeअञ्चतेः / अञ्चत्यः²
añcateḥ / añcatyaḥ²
अञ्चतिभ्याम्
añcatibhyām
अञ्चतिभ्यः
añcatibhyaḥ
Genitiveअञ्चतेः / अञ्चत्यः²
añcateḥ / añcatyaḥ²
अञ्चत्योः
añcatyoḥ
अञ्चतीनाम्
añcatīnām
Locativeअञ्चतौ
añcatau
अञ्चत्योः
añcatyoḥ
अञ्चतिषु
añcatiṣu
Notes
  • ¹Vedic
  • ²Less common

Alternative forms

  • अञ्चती (añcatī)

Further reading

  • Apte, Vaman Shivram, “अञ्चति”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan, 1890.
  • Monier Williams, अञ्चति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, 1899, OCLC 458052227, pages 10, 11.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/13 19:25:33