请输入您要查询的单词:

 

单词 अज्र
释义

अज्र

See also: अजिर and अंजीर

Sanskrit

Etymology

From Proto-Indo-Aryan *Háȷ́ras, from Proto-Indo-Iranian *Háĵras, from Proto-Indo-European *h₂éǵros. Cognate with Latin ager, Ancient Greek ἀγρός (agrós), Old English æcer (whence English acre).

Pronunciation

  • (Vedic) IPA(key): /ɐ́d͡ʑ.ɽɐ/
  • (Classical) IPA(key): /ˈɐd͡ʑ.ɽɐ/

Noun

अज्र (ájra) m

  1. field, plain

Declension

Masculine a-stem declension of अज्र (ájra)
SingularDualPlural
Nominativeअज्रः
ájraḥ
अज्रौ
ájrau
अज्राः / अज्रासः¹
ájrāḥ / ájrāsaḥ¹
Vocativeअज्र
ájra
अज्रौ
ájrau
अज्राः / अज्रासः¹
ájrāḥ / ájrāsaḥ¹
Accusativeअज्रम्
ájram
अज्रौ
ájrau
अज्रान्
ájrān
Instrumentalअज्रेण
ájreṇa
अज्राभ्याम्
ájrābhyām
अज्रैः / अज्रेभिः¹
ájraiḥ / ájrebhiḥ¹
Dativeअज्राय
ájrāya
अज्राभ्याम्
ájrābhyām
अज्रेभ्यः
ájrebhyaḥ
Ablativeअज्रात्
ájrāt
अज्राभ्याम्
ájrābhyām
अज्रेभ्यः
ájrebhyaḥ
Genitiveअज्रस्य
ájrasya
अज्रयोः
ájrayoḥ
अज्राणाम्
ájrāṇām
Locativeअज्रे
ájre
अज्रयोः
ájrayoḥ
अज्रेषु
ájreṣu
Notes
  • ¹Vedic
  • अज् (aj)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/13 19:30:02