请输入您要查询的单词:

 

单词 अज्ञ
释义

अज्ञ

Hindi

Etymology

Borrowed from Sanskrit अज्ञ (ajña).

Pronunciation

  • (Delhi Hindi) IPA(key): /əɡ.jᵊ/

Adjective

अज्ञ (agya)

  1. unknowing, ignorant
    Synonyms: अनजान (anjān), अजान (ajān), नासमझ (nāsmajh)
  2. foolish, stupid
    Synonyms: बेवक़ूफ़ (bevqūf), मूर्ख (mūrkh)
  3. careless, unalert
    Synonyms: बेफ़िकर (befikar), निश्चिंत (niścint)

Sanskrit

Alternative scripts

Etymology

From अ- (a-, not) + -ज्ञ (-jña, one who knows, knower), from ज्ञा (jñā, to know).

Pronunciation

  • (Vedic) IPA(key): /ɐd͡ʑ.ɲɐ/
  • (Classical) IPA(key): /ˈɐd͡ʑ.ɲɐ/

Adjective

अज्ञ (ajña)

  1. unknowing, ignorant
    Synonym: ज्ञानशून्य (jñānaśūnya)
  2. foolish, stupid
    Synonym: मूर्ख (mūrkha)
  3. careless, unalert
    Synonym: निश्चिन्त (niścinta)
Masculine a-stem declension of अज्ञ (ajña)
SingularDualPlural
Nominativeअज्ञः
ajñaḥ
अज्ञौ
ajñau
अज्ञाः / अज्ञासः¹
ajñāḥ / ajñāsaḥ¹
Vocativeअज्ञ
ajña
अज्ञौ
ajñau
अज्ञाः / अज्ञासः¹
ajñāḥ / ajñāsaḥ¹
Accusativeअज्ञम्
ajñam
अज्ञौ
ajñau
अज्ञान्
ajñān
Instrumentalअज्ञेन
ajñena
अज्ञाभ्याम्
ajñābhyām
अज्ञैः / अज्ञेभिः¹
ajñaiḥ / ajñebhiḥ¹
Dativeअज्ञाय
ajñāya
अज्ञाभ्याम्
ajñābhyām
अज्ञेभ्यः
ajñebhyaḥ
Ablativeअज्ञात्
ajñāt
अज्ञाभ्याम्
ajñābhyām
अज्ञेभ्यः
ajñebhyaḥ
Genitiveअज्ञस्य
ajñasya
अज्ञयोः
ajñayoḥ
अज्ञानाम्
ajñānām
Locativeअज्ञे
ajñe
अज्ञयोः
ajñayoḥ
अज्ञेषु
ajñeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अज्ञा (ajñā)
SingularDualPlural
Nominativeअज्ञा
ajñā
अज्ञे
ajñe
अज्ञाः
ajñāḥ
Vocativeअज्ञे
ajñe
अज्ञे
ajñe
अज्ञाः
ajñāḥ
Accusativeअज्ञाम्
ajñām
अज्ञे
ajñe
अज्ञाः
ajñāḥ
Instrumentalअज्ञया / अज्ञा¹
ajñayā / ajñā¹
अज्ञाभ्याम्
ajñābhyām
अज्ञाभिः
ajñābhiḥ
Dativeअज्ञायै
ajñāyai
अज्ञाभ्याम्
ajñābhyām
अज्ञाभ्यः
ajñābhyaḥ
Ablativeअज्ञायाः
ajñāyāḥ
अज्ञाभ्याम्
ajñābhyām
अज्ञाभ्यः
ajñābhyaḥ
Genitiveअज्ञायाः
ajñāyāḥ
अज्ञयोः
ajñayoḥ
अज्ञानाम्
ajñānām
Locativeअज्ञायाम्
ajñāyām
अज्ञयोः
ajñayoḥ
अज्ञासु
ajñāsu
Notes
  • ¹Vedic
Neuter a-stem declension of अज्ञ (ajña)
SingularDualPlural
Nominativeअज्ञम्
ajñam
अज्ञे
ajñe
अज्ञानि / अज्ञा¹
ajñāni / ajñā¹
Vocativeअज्ञ
ajña
अज्ञे
ajñe
अज्ञानि / अज्ञा¹
ajñāni / ajñā¹
Accusativeअज्ञम्
ajñam
अज्ञे
ajñe
अज्ञानि / अज्ञा¹
ajñāni / ajñā¹
Instrumentalअज्ञेन
ajñena
अज्ञाभ्याम्
ajñābhyām
अज्ञैः / अज्ञेभिः¹
ajñaiḥ / ajñebhiḥ¹
Dativeअज्ञाय
ajñāya
अज्ञाभ्याम्
ajñābhyām
अज्ञेभ्यः
ajñebhyaḥ
Ablativeअज्ञात्
ajñāt
अज्ञाभ्याम्
ajñābhyām
अज्ञेभ्यः
ajñebhyaḥ
Genitiveअज्ञस्य
ajñasya
अज्ञयोः
ajñayoḥ
अज्ञानाम्
ajñānām
Locativeअज्ञे
ajñe
अज्ञयोः
ajñayoḥ
अज्ञेषु
ajñeṣu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/13 18:34:51