请输入您要查询的单词:

 

单词 अङ्गुलि
释义

अङ्गुलि

See also: अङ्गुली

Sanskrit

Alternative forms

  • अङ्गुरि (aṅgúri)

Pronunciation

  • (Vedic) IPA(key): /ɐŋ.ɡú.l̪i/
  • (Classical) IPA(key): /ɐŋˈɡu.l̪i/

Noun

अङ्गुलि (aṅgúli) f

  1. a finger
  2. a toe
  3. the thumb
  4. the great toe
  5. the finger-like tip of an elephant's trunk
  6. the measure अङ्गुल (aṅgula)

Compounds

  • निरङ्गुलि (niraṅguli) (nir-aṅguli)
  • विंशत्यङ्गुलि (viṃśatyaṅguli) (viṃśaty-aṅguli)
  • षडङ्गुलि (ṣaḍaṅguli) (ṣaḍ-aṅguli)

Declension

Feminine i-stem declension of अङ्गुलि
Nom. sg.अङ्गुलिः (aṅguliḥ)
Gen. sg.अङ्गुल्याः / अङ्गुलेः (aṅgulyāḥ / aṅguleḥ)
SingularDualPlural
Nominativeअङ्गुलिः (aṅguliḥ)अङ्गुली (aṅgulī)अङ्गुलयः (aṅgulayaḥ)
Vocativeअङ्गुले (aṅgule)अङ्गुली (aṅgulī)अङ्गुलयः (aṅgulayaḥ)
Accusativeअङ्गुलिम् (aṅgulim)अङ्गुली (aṅgulī)अङ्गुलीः (aṅgulīḥ)
Instrumentalअङ्गुल्या (aṅgulyā)अङ्गुलिभ्याम् (aṅgulibhyām)अङ्गुलिभिः (aṅgulibhiḥ)
Dativeअङ्गुल्यै / अङ्गुलये (aṅgulyai / aṅgulaye)अङ्गुलिभ्याम् (aṅgulibhyām)अङ्गुलिभ्यः (aṅgulibhyaḥ)
Ablativeअङ्गुल्याः / अङ्गुलेः (aṅgulyāḥ / aṅguleḥ)अङ्गुलिभ्याम् (aṅgulibhyām)अङ्गुलिभ्यः (aṅgulibhyaḥ)
Genitiveअङ्गुल्याः / अङ्गुलेः (aṅgulyāḥ / aṅguleḥ)अङ्गुल्योः (aṅgulyoḥ)अङ्गुलीनाम् (aṅgulīnām)
Locativeअङ्गुल्याम् / अङ्गुलौ (aṅgulyām / aṅgulau)अङ्गुल्योः (aṅgulyoḥ)अङ्गुलिषु (aṅguliṣu)

Descendants

  • Assamese: আঙুলি (aṅuli)
  • Hindi: उंगली (uṅglī)
  • Sylheti: ꠀꠋꠉꠥꠁꠟ (angguil)
  • Thai: องคุลี

References

  • Monier Williams (1899), अङ्गुलि”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 0008.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 10:39:12