请输入您要查询的单词:

 

单词 अङ्गुल
释义

अङ्गुल

Sanskrit

Alternative forms

Pronunciation

  • (Vedic) IPA(key): /ɐŋ.ɡu.lɐ/
  • (Classical) IPA(key): /ˈɐŋ.ɡu.l̪ɐ/

Noun

अङ्गुल (aṅgula) m

  1. finger, finger-length
  2. thumb
  3. a measure equal to eight barley-corns; 12 in a वितस्ति (vitasti) (span/foot) and 24 in a हस्त (hasta) (cubit)

Declension

Masculine a-stem declension of अङ्गुल (aṅgula)
SingularDualPlural
Nominativeअङ्गुलः
aṅgulaḥ
अङ्गुलौ
aṅgulau
अङ्गुलाः / अङ्गुलासः¹
aṅgulāḥ / aṅgulāsaḥ¹
Vocativeअङ्गुल
aṅgula
अङ्गुलौ
aṅgulau
अङ्गुलाः / अङ्गुलासः¹
aṅgulāḥ / aṅgulāsaḥ¹
Accusativeअङ्गुलम्
aṅgulam
अङ्गुलौ
aṅgulau
अङ्गुलान्
aṅgulān
Instrumentalअङ्गुलेन
aṅgulena
अङ्गुलाभ्याम्
aṅgulābhyām
अङ्गुलैः / अङ्गुलेभिः¹
aṅgulaiḥ / aṅgulebhiḥ¹
Dativeअङ्गुलाय
aṅgulāya
अङ्गुलाभ्याम्
aṅgulābhyām
अङ्गुलेभ्यः
aṅgulebhyaḥ
Ablativeअङ्गुलात्
aṅgulāt
अङ्गुलाभ्याम्
aṅgulābhyām
अङ्गुलेभ्यः
aṅgulebhyaḥ
Genitiveअङ्गुलस्य
aṅgulasya
अङ्गुलयोः
aṅgulayoḥ
अङ्गुलानाम्
aṅgulānām
Locativeअङ्गुले
aṅgule
अङ्गुलयोः
aṅgulayoḥ
अङ्गुलेषु
aṅguleṣu
Notes
  • ¹Vedic

Descendants

  • Pali: aṅgula
  • Sauraseni Prakrit: 𑀅𑀁𑀕𑀼𑀮 (aṃgula)
    • Hindi: अंगुल (aṅgul)
  • Tamil: அங்குலம் (aṅkulam)
  • Telugu: అంగుళము (aṅguḷamu)

See also

  • अङ्गुलि (aṅguli)

References

  • Monier Williams (1899), अङ्गुल”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 0008.
  • Apte, Vaman Shivram (1890), अङ्गुलः”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan, page 27
  • Turner, Ralph Lilley (1969–1985), aṅgula”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press, page 7
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 11:47:59