请输入您要查询的单词:

 

单词 अग्न्याधेय
释义

अग्न्याधेय

Sanskrit

Etymology

अग्नि (agni, fire) + आधेय (ādheya, placing)

Noun

अग्न्याधेय (agnyādheya) n

  1. placing of the fire on the fire pit (AV., Mn., etc.)
  2. ceremony of preparing the three sacred fires

Declension

Neuter a-stem declension of अग्न्याधेय
Nom. sg.अग्न्याधेयम् (agnyādheyam)
Gen. sg.अग्न्याधेयस्य (agnyādheyasya)
SingularDualPlural
Nominativeअग्न्याधेयम् (agnyādheyam)अग्न्याधेये (agnyādheye)अग्न्याधेयानि (agnyādheyāni)
Vocativeअग्न्याधेय (agnyādheya)अग्न्याधेये (agnyādheye)अग्न्याधेयानि (agnyādheyāni)
Accusativeअग्न्याधेयम् (agnyādheyam)अग्न्याधेये (agnyādheye)अग्न्याधेयानि (agnyādheyāni)
Instrumentalअग्न्याधेयेन (agnyādheyena)अग्न्याधेयाभ्याम् (agnyādheyābhyām)अग्न्याधेयैः (agnyādheyaiḥ)
Dativeअग्न्याधेयाय (agnyādheyāya)अग्न्याधेयाभ्याम् (agnyādheyābhyām)अग्न्याधेयेभ्यः (agnyādheyebhyaḥ)
Ablativeअग्न्याधेयात् (agnyādheyāt)अग्न्याधेयाभ्याम् (agnyādheyābhyām)अग्न्याधेयेभ्यः (agnyādheyebhyaḥ)
Genitiveअग्न्याधेयस्य (agnyādheyasya)अग्न्याधेययोः (agnyādheyayoḥ)अग्न्याधेयानाम् (agnyādheyānām)
Locativeअग्न्याधेये (agnyādheye)अग्न्याधेययोः (agnyādheyayoḥ)अग्न्याधेयेषु (agnyādheyeṣu)

References

  • Monier Williams (1899), अग्न्याधेय”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 0006.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/10/21 2:16:05