请输入您要查询的单词:

 

单词 अग्न्याधान
释义

अग्न्याधान

Sanskrit

Etymology

अग्नि (agni, fire) + आधान (ādhāna, placing on, kindling)

Noun

अग्न्याधान (agnyādhāna) n

  1. the placing of the fire on the altar (KaushBr.)
  2. the ceremony of preparing the three sacred fires for oblation

Declension

Neuter a-stem declension of अग्न्याधान
Nom. sg.अग्न्याधानम् (agnyādhānam)
Gen. sg.अग्न्याधानस्य (agnyādhānasya)
SingularDualPlural
Nominativeअग्न्याधानम् (agnyādhānam)अग्न्याधाने (agnyādhāne)अग्न्याधानानि (agnyādhānāni)
Vocativeअग्न्याधान (agnyādhāna)अग्न्याधाने (agnyādhāne)अग्न्याधानानि (agnyādhānāni)
Accusativeअग्न्याधानम् (agnyādhānam)अग्न्याधाने (agnyādhāne)अग्न्याधानानि (agnyādhānāni)
Instrumentalअग्न्याधानेन (agnyādhānena)अग्न्याधानाभ्याम् (agnyādhānābhyām)अग्न्याधानैः (agnyādhānaiḥ)
Dativeअग्न्याधानाय (agnyādhānāya)अग्न्याधानाभ्याम् (agnyādhānābhyām)अग्न्याधानेभ्यः (agnyādhānebhyaḥ)
Ablativeअग्न्याधानात् (agnyādhānāt)अग्न्याधानाभ्याम् (agnyādhānābhyām)अग्न्याधानेभ्यः (agnyādhānebhyaḥ)
Genitiveअग्न्याधानस्य (agnyādhānasya)अग्न्याधानयोः (agnyādhānayoḥ)अग्न्याधानानाम् (agnyādhānānām)
Locativeअग्न्याधाने (agnyādhāne)अग्न्याधानयोः (agnyādhānayoḥ)अग्न्याधानेषु (agnyādhāneṣu)

References

  • Monier Williams (1899), अग्न्याधान”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 0006.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/10/21 2:10:06