请输入您要查询的单词:

 

单词 अक्लान्त
释义

अक्लान्त

Hindi

Pronunciation

  • (Delhi Hindi) IPA(key): /ək.lɑːnt̪/, [ək.l̪ä̃ːn̪t̪]

Adjective

अक्लान्त (aklānt) (indeclinable)

  1. Alternative spelling of अक्लांत (aklānt)

Sanskrit

Alternative scripts

Etymology

From अ- (a-, negative) + क्लान्त (klānta, tired, exhausted).

Pronunciation

  • (Vedic) IPA(key): /ɐk.l̪ɑːn̪.t̪ɐ/
  • (Classical) IPA(key): /ɐkˈl̪ɑːn̪.t̪ɐ/

Adjective

अक्लान्त (aklānta)

  1. unfatigued, tireless

Declension

Masculine a-stem declension of अक्लान्त (aklānta)
SingularDualPlural
Nominativeअक्लान्तः
aklāntaḥ
अक्लान्तौ
aklāntau
अक्लान्ताः / अक्लान्तासः¹
aklāntāḥ / aklāntāsaḥ¹
Vocativeअक्लान्त
aklānta
अक्लान्तौ
aklāntau
अक्लान्ताः / अक्लान्तासः¹
aklāntāḥ / aklāntāsaḥ¹
Accusativeअक्लान्तम्
aklāntam
अक्लान्तौ
aklāntau
अक्लान्तान्
aklāntān
Instrumentalअक्लान्तेन
aklāntena
अक्लान्ताभ्याम्
aklāntābhyām
अक्लान्तैः / अक्लान्तेभिः¹
aklāntaiḥ / aklāntebhiḥ¹
Dativeअक्लान्ताय
aklāntāya
अक्लान्ताभ्याम्
aklāntābhyām
अक्लान्तेभ्यः
aklāntebhyaḥ
Ablativeअक्लान्तात्
aklāntāt
अक्लान्ताभ्याम्
aklāntābhyām
अक्लान्तेभ्यः
aklāntebhyaḥ
Genitiveअक्लान्तस्य
aklāntasya
अक्लान्तयोः
aklāntayoḥ
अक्लान्तानाम्
aklāntānām
Locativeअक्लान्ते
aklānte
अक्लान्तयोः
aklāntayoḥ
अक्लान्तेषु
aklānteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अक्लान्ता (aklāntā)
SingularDualPlural
Nominativeअक्लान्ता
aklāntā
अक्लान्ते
aklānte
अक्लान्ताः
aklāntāḥ
Vocativeअक्लान्ते
aklānte
अक्लान्ते
aklānte
अक्लान्ताः
aklāntāḥ
Accusativeअक्लान्ताम्
aklāntām
अक्लान्ते
aklānte
अक्लान्ताः
aklāntāḥ
Instrumentalअक्लान्तया / अक्लान्ता¹
aklāntayā / aklāntā¹
अक्लान्ताभ्याम्
aklāntābhyām
अक्लान्ताभिः
aklāntābhiḥ
Dativeअक्लान्तायै
aklāntāyai
अक्लान्ताभ्याम्
aklāntābhyām
अक्लान्ताभ्यः
aklāntābhyaḥ
Ablativeअक्लान्तायाः
aklāntāyāḥ
अक्लान्ताभ्याम्
aklāntābhyām
अक्लान्ताभ्यः
aklāntābhyaḥ
Genitiveअक्लान्तायाः
aklāntāyāḥ
अक्लान्तयोः
aklāntayoḥ
अक्लान्तानाम्
aklāntānām
Locativeअक्लान्तायाम्
aklāntāyām
अक्लान्तयोः
aklāntayoḥ
अक्लान्तासु
aklāntāsu
Notes
  • ¹Vedic
Neuter a-stem declension of अक्लान्त (aklānta)
SingularDualPlural
Nominativeअक्लान्तम्
aklāntam
अक्लान्ते
aklānte
अक्लान्तानि / अक्लान्ता¹
aklāntāni / aklāntā¹
Vocativeअक्लान्त
aklānta
अक्लान्ते
aklānte
अक्लान्तानि / अक्लान्ता¹
aklāntāni / aklāntā¹
Accusativeअक्लान्तम्
aklāntam
अक्लान्ते
aklānte
अक्लान्तानि / अक्लान्ता¹
aklāntāni / aklāntā¹
Instrumentalअक्लान्तेन
aklāntena
अक्लान्ताभ्याम्
aklāntābhyām
अक्लान्तैः / अक्लान्तेभिः¹
aklāntaiḥ / aklāntebhiḥ¹
Dativeअक्लान्ताय
aklāntāya
अक्लान्ताभ्याम्
aklāntābhyām
अक्लान्तेभ्यः
aklāntebhyaḥ
Ablativeअक्लान्तात्
aklāntāt
अक्लान्ताभ्याम्
aklāntābhyām
अक्लान्तेभ्यः
aklāntebhyaḥ
Genitiveअक्लान्तस्य
aklāntasya
अक्लान्तयोः
aklāntayoḥ
अक्लान्तानाम्
aklāntānām
Locativeअक्लान्ते
aklānte
अक्लान्तयोः
aklāntayoḥ
अक्लान्तेषु
aklānteṣu
Notes
  • ¹Vedic

Further reading

  • Hellwig, Oliver, “aklānta”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany, 2010-2021.
  • Apte, Vaman Shivram, “अक्लान्त”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan, 1890.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/6 21:45:56