请输入您要查询的单词:

 

单词 अंशक
释义

अंशक

See also: अंशुक and अशोक

Sanskrit

Etymology

From अंश (aṃśa, part, share).

Adjective

अंशक (aṃśaka)

  1. (at the end of a compound) forming part

Declension

Masculine a-stem declension of अंशक
Nom. sg.अंशकः (aṃśakaḥ)
Gen. sg.अंशकस्य (aṃśakasya)
SingularDualPlural
Nominativeअंशकः (aṃśakaḥ)अंशकौ (aṃśakau)अंशकाः (aṃśakāḥ)
Vocativeअंशक (aṃśaka)अंशकौ (aṃśakau)अंशकाः (aṃśakāḥ)
Accusativeअंशकम् (aṃśakam)अंशकौ (aṃśakau)अंशकान् (aṃśakān)
Instrumentalअंशकेन (aṃśakena)अंशकाभ्याम् (aṃśakābhyām)अंशकैः (aṃśakaiḥ)
Dativeअंशकाय (aṃśakāya)अंशकाभ्याम् (aṃśakābhyām)अंशकेभ्यः (aṃśakebhyaḥ)
Ablativeअंशकात् (aṃśakāt)अंशकाभ्याम् (aṃśakābhyām)अंशकेभ्यः (aṃśakebhyaḥ)
Genitiveअंशकस्य (aṃśakasya)अंशकयोः (aṃśakayoḥ)अंशकानाम् (aṃśakānām)
Locativeअंशके (aṃśake)अंशकयोः (aṃśakayoḥ)अंशकेषु (aṃśakeṣu)
Feminine ā-stem declension of अंशक
Nom. sg.अंशिका (aṃśikā)
Gen. sg.अंशिकायाः (aṃśikāyāḥ)
SingularDualPlural
Nominativeअंशिका (aṃśikā)अंशिके (aṃśike)अंशिकाः (aṃśikāḥ)
Vocativeअंशिके (aṃśike)अंशिके (aṃśike)अंशिकाः (aṃśikāḥ)
Accusativeअंशिकाम् (aṃśikām)अंशिके (aṃśike)अंशिकाः (aṃśikāḥ)
Instrumentalअंशिकया (aṃśikayā)अंशिकाभ्याम् (aṃśikābhyām)अंशिकाभिः (aṃśikābhiḥ)
Dativeअंशिकायै (aṃśikāyai)अंशिकाभ्याम् (aṃśikābhyām)अंशिकाभ्यः (aṃśikābhyaḥ)
Ablativeअंशिकायाः (aṃśikāyāḥ)अंशिकाभ्याम् (aṃśikābhyām)अंशिकाभ्यः (aṃśikābhyaḥ)
Genitiveअंशिकायाः (aṃśikāyāḥ)अंशिकयोः (aṃśikayoḥ)अंशिकानाम् (aṃśikānām)
Locativeअंशिकायाम् (aṃśikāyām)अंशिकयोः (aṃśikayoḥ)अंशिकासु (aṃśikāsu)
Neuter a-stem declension of अंशक
Nom. sg.अंशकम् (aṃśakam)
Gen. sg.अंशकस्य (aṃśakasya)
SingularDualPlural
Nominativeअंशकम् (aṃśakam)अंशके (aṃśake)अंशकानि (aṃśakāni)
Vocativeअंशक (aṃśaka)अंशके (aṃśake)अंशकानि (aṃśakāni)
Accusativeअंशकम् (aṃśakam)अंशके (aṃśake)अंशकानि (aṃśakāni)
Instrumentalअंशकेन (aṃśakena)अंशकाभ्याम् (aṃśakābhyām)अंशकैः (aṃśakaiḥ)
Dativeअंशकाय (aṃśakāya)अंशकाभ्याम् (aṃśakābhyām)अंशकेभ्यः (aṃśakebhyaḥ)
Ablativeअंशकात् (aṃśakāt)अंशकाभ्याम् (aṃśakābhyām)अंशकेभ्यः (aṃśakebhyaḥ)
Genitiveअंशकस्य (aṃśakasya)अंशकयोः (aṃśakayoḥ)अंशकानाम् (aṃśakānām)
Locativeअंशके (aṃśake)अंशकयोः (aṃśakayoḥ)अंशकेषु (aṃśakeṣu)

Noun

अंशक (aṃśaka) m

  1. share
  2. degree of latitude or longitude
  3. co-heir

Declension

Masculine a-stem declension of अंशक
Nom. sg.अंशकः (aṃśakaḥ)
Gen. sg.अंशकस्य (aṃśakasya)
SingularDualPlural
Nominativeअंशकः (aṃśakaḥ)अंशकौ (aṃśakau)अंशकाः (aṃśakāḥ)
Vocativeअंशक (aṃśaka)अंशकौ (aṃśakau)अंशकाः (aṃśakāḥ)
Accusativeअंशकम् (aṃśakam)अंशकौ (aṃśakau)अंशकान् (aṃśakān)
Instrumentalअंशकेन (aṃśakena)अंशकाभ्याम् (aṃśakābhyām)अंशकैः (aṃśakaiḥ)
Dativeअंशकाय (aṃśakāya)अंशकाभ्याम् (aṃśakābhyām)अंशकेभ्यः (aṃśakebhyaḥ)
Ablativeअंशकात् (aṃśakāt)अंशकाभ्याम् (aṃśakābhyām)अंशकेभ्यः (aṃśakebhyaḥ)
Genitiveअंशकस्य (aṃśakasya)अंशकयोः (aṃśakayoḥ)अंशकानाम् (aṃśakānām)
Locativeअंशके (aṃśake)अंशकयोः (aṃśakayoḥ)अंशकेषु (aṃśakeṣu)

Noun

अंशक (aṃśaka) n

  1. day

Declension

Neuter a-stem declension of अंशक
Nom. sg.अंशकम् (aṃśakam)
Gen. sg.अंशकस्य (aṃśakasya)
SingularDualPlural
Nominativeअंशकम् (aṃśakam)अंशके (aṃśake)अंशकानि (aṃśakāni)
Vocativeअंशक (aṃśaka)अंशके (aṃśake)अंशकानि (aṃśakāni)
Accusativeअंशकम् (aṃśakam)अंशके (aṃśake)अंशकानि (aṃśakāni)
Instrumentalअंशकेन (aṃśakena)अंशकाभ्याम् (aṃśakābhyām)अंशकैः (aṃśakaiḥ)
Dativeअंशकाय (aṃśakāya)अंशकाभ्याम् (aṃśakābhyām)अंशकेभ्यः (aṃśakebhyaḥ)
Ablativeअंशकात् (aṃśakāt)अंशकाभ्याम् (aṃśakābhyām)अंशकेभ्यः (aṃśakebhyaḥ)
Genitiveअंशकस्य (aṃśakasya)अंशकयोः (aṃśakayoḥ)अंशकानाम् (aṃśakānām)
Locativeअंशके (aṃśake)अंशकयोः (aṃśakayoḥ)अंशकेषु (aṃśakeṣu)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/13 7:04:51